तिङन्तावली ?छ्यु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछ्यवति छ्यवतः छ्यवन्ति
मध्यमछ्यवसि छ्यवथः छ्यवथ
उत्तमछ्यवामि छ्यवावः छ्यवामः


आत्मनेपदेएकद्विबहु
प्रथमछ्यवते छ्यवेते छ्यवन्ते
मध्यमछ्यवसे छ्यवेथे छ्यवध्वे
उत्तमछ्यवे छ्यवावहे छ्यवामहे


कर्मणिएकद्विबहु
प्रथमछ्यूयते छ्यूयेते छ्यूयन्ते
मध्यमछ्यूयसे छ्यूयेथे छ्यूयध्वे
उत्तमछ्यूये छ्यूयावहे छ्यूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छ्यवत् अच्छ्यवताम् अच्छ्यवन्
मध्यमअच्छ्यवः अच्छ्यवतम् अच्छ्यवत
उत्तमअच्छ्यवम् अच्छ्यवाव अच्छ्यवाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छ्यवत अच्छ्यवेताम् अच्छ्यवन्त
मध्यमअच्छ्यवथाः अच्छ्यवेथाम् अच्छ्यवध्वम्
उत्तमअच्छ्यवे अच्छ्यवावहि अच्छ्यवामहि


कर्मणिएकद्विबहु
प्रथमअच्छ्यूयत अच्छ्यूयेताम् अच्छ्यूयन्त
मध्यमअच्छ्यूयथाः अच्छ्यूयेथाम् अच्छ्यूयध्वम्
उत्तमअच्छ्यूये अच्छ्यूयावहि अच्छ्यूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछ्यवेत् छ्यवेताम् छ्यवेयुः
मध्यमछ्यवेः छ्यवेतम् छ्यवेत
उत्तमछ्यवेयम् छ्यवेव छ्यवेम


आत्मनेपदेएकद्विबहु
प्रथमछ्यवेत छ्यवेयाताम् छ्यवेरन्
मध्यमछ्यवेथाः छ्यवेयाथाम् छ्यवेध्वम्
उत्तमछ्यवेय छ्यवेवहि छ्यवेमहि


कर्मणिएकद्विबहु
प्रथमछ्यूयेत छ्यूयेयाताम् छ्यूयेरन्
मध्यमछ्यूयेथाः छ्यूयेयाथाम् छ्यूयेध्वम्
उत्तमछ्यूयेय छ्यूयेवहि छ्यूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछ्यवतु छ्यवताम् छ्यवन्तु
मध्यमछ्यव छ्यवतम् छ्यवत
उत्तमछ्यवानि छ्यवाव छ्यवाम


आत्मनेपदेएकद्विबहु
प्रथमछ्यवताम् छ्यवेताम् छ्यवन्ताम्
मध्यमछ्यवस्व छ्यवेथाम् छ्यवध्वम्
उत्तमछ्यवै छ्यवावहै छ्यवामहै


कर्मणिएकद्विबहु
प्रथमछ्यूयताम् छ्यूयेताम् छ्यूयन्ताम्
मध्यमछ्यूयस्व छ्यूयेथाम् छ्यूयध्वम्
उत्तमछ्यूयै छ्यूयावहै छ्यूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछ्योष्यति छ्योष्यतः छ्योष्यन्ति
मध्यमछ्योष्यसि छ्योष्यथः छ्योष्यथ
उत्तमछ्योष्यामि छ्योष्यावः छ्योष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछ्योष्यते छ्योष्येते छ्योष्यन्ते
मध्यमछ्योष्यसे छ्योष्येथे छ्योष्यध्वे
उत्तमछ्योष्ये छ्योष्यावहे छ्योष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछ्योता छ्योतारौ छ्योतारः
मध्यमछ्योतासि छ्योतास्थः छ्योतास्थ
उत्तमछ्योतास्मि छ्योतास्वः छ्योतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुच्छ्याव चुच्छ्युवतुः चुच्छ्युवुः
मध्यमचुच्छ्योथ चुच्छ्यविथ चुच्छ्युवथुः चुच्छ्युव
उत्तमचुच्छ्याव चुच्छ्यव चुच्छ्युव चुच्छ्यविव चुच्छ्युम चुच्छ्यविम


आत्मनेपदेएकद्विबहु
प्रथमचुच्छ्युवे चुच्छ्युवाते चुच्छ्युविरे
मध्यमचुच्छ्युषे चुच्छ्युविषे चुच्छ्युवाथे चुच्छ्युविध्वे चुच्छ्युध्वे
उत्तमचुच्छ्युवे चुच्छ्युविवहे चुच्छ्युवहे चुच्छ्युविमहे चुच्छ्युमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमछ्यूयात् छ्यूयास्ताम् छ्यूयासुः
मध्यमछ्यूयाः छ्यूयास्तम् छ्यूयास्त
उत्तमछ्यूयासम् छ्यूयास्व छ्यूयास्म

कृदन्त

क्त
छ्यूत m. n. छ्यूता f.

क्तवतु
छ्यूतवत् m. n. छ्यूतवती f.

शतृ
छ्यवत् m. n. छ्यवन्ती f.

शानच्
छ्यवमान m. n. छ्यवमाना f.

शानच् कर्मणि
छ्यूयमान m. n. छ्यूयमाना f.

लुडादेश पर
छ्योष्यत् m. n. छ्योष्यन्ती f.

लुडादेश आत्म
छ्योष्यमाण m. n. छ्योष्यमाणा f.

तव्य
छ्योतव्य m. n. छ्योतव्या f.

यत्
छ्यव्य m. n. छ्यव्या f.

अनीयर्
छ्यवनीय m. n. छ्यवनीया f.

लिडादेश पर
चुच्छ्युवस् m. n. चुच्छ्यूषी f.

लिडादेश आत्म
चुच्छ्य्वान m. n. चुच्छ्य्वाना f.

अव्यय

तुमुन्
छ्योतुम्

क्त्वा
छ्यूत्वा

ल्यप्
॰छ्यूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria