सुबन्तावली ?चुच्छ्य्वान

Roma

पुमान्एकद्विबहु
प्रथमाचुच्छ्य्वानः चुच्छ्य्वानौ चुच्छ्य्वानाः
सम्बोधनम्चुच्छ्य्वान चुच्छ्य्वानौ चुच्छ्य्वानाः
द्वितीयाचुच्छ्य्वानम् चुच्छ्य्वानौ चुच्छ्य्वानान्
तृतीयाचुच्छ्य्वानेन चुच्छ्य्वानाभ्याम् चुच्छ्य्वानैः चुच्छ्य्वानेभिः
चतुर्थीचुच्छ्य्वानाय चुच्छ्य्वानाभ्याम् चुच्छ्य्वानेभ्यः
पञ्चमीचुच्छ्य्वानात् चुच्छ्य्वानाभ्याम् चुच्छ्य्वानेभ्यः
षष्ठीचुच्छ्य्वानस्य चुच्छ्य्वानयोः चुच्छ्य्वानानाम्
सप्तमीचुच्छ्य्वाने चुच्छ्य्वानयोः चुच्छ्य्वानेषु

समास चुच्छ्य्वान

अव्यय ॰चुच्छ्य्वानम् ॰चुच्छ्य्वानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria