तिङन्तावली ?छृप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछर्पति छर्पतः छर्पन्ति
मध्यमछर्पसि छर्पथः छर्पथ
उत्तमछर्पामि छर्पावः छर्पामः


आत्मनेपदेएकद्विबहु
प्रथमछर्पते छर्पेते छर्पन्ते
मध्यमछर्पसे छर्पेथे छर्पध्वे
उत्तमछर्पे छर्पावहे छर्पामहे


कर्मणिएकद्विबहु
प्रथमछृप्यते छृप्येते छृप्यन्ते
मध्यमछृप्यसे छृप्येथे छृप्यध्वे
उत्तमछृप्ये छृप्यावहे छृप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छर्पत् अच्छर्पताम् अच्छर्पन्
मध्यमअच्छर्पः अच्छर्पतम् अच्छर्पत
उत्तमअच्छर्पम् अच्छर्पाव अच्छर्पाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छर्पत अच्छर्पेताम् अच्छर्पन्त
मध्यमअच्छर्पथाः अच्छर्पेथाम् अच्छर्पध्वम्
उत्तमअच्छर्पे अच्छर्पावहि अच्छर्पामहि


कर्मणिएकद्विबहु
प्रथमअच्छृप्यत अच्छृप्येताम् अच्छृप्यन्त
मध्यमअच्छृप्यथाः अच्छृप्येथाम् अच्छृप्यध्वम्
उत्तमअच्छृप्ये अच्छृप्यावहि अच्छृप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछर्पेत् छर्पेताम् छर्पेयुः
मध्यमछर्पेः छर्पेतम् छर्पेत
उत्तमछर्पेयम् छर्पेव छर्पेम


आत्मनेपदेएकद्विबहु
प्रथमछर्पेत छर्पेयाताम् छर्पेरन्
मध्यमछर्पेथाः छर्पेयाथाम् छर्पेध्वम्
उत्तमछर्पेय छर्पेवहि छर्पेमहि


कर्मणिएकद्विबहु
प्रथमछृप्येत छृप्येयाताम् छृप्येरन्
मध्यमछृप्येथाः छृप्येयाथाम् छृप्येध्वम्
उत्तमछृप्येय छृप्येवहि छृप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछर्पतु छर्पताम् छर्पन्तु
मध्यमछर्प छर्पतम् छर्पत
उत्तमछर्पाणि छर्पाव छर्पाम


आत्मनेपदेएकद्विबहु
प्रथमछर्पताम् छर्पेताम् छर्पन्ताम्
मध्यमछर्पस्व छर्पेथाम् छर्पध्वम्
उत्तमछर्पै छर्पावहै छर्पामहै


कर्मणिएकद्विबहु
प्रथमछृप्यताम् छृप्येताम् छृप्यन्ताम्
मध्यमछृप्यस्व छृप्येथाम् छृप्यध्वम्
उत्तमछृप्यै छृप्यावहै छृप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछर्पिष्यति छर्पिष्यतः छर्पिष्यन्ति
मध्यमछर्पिष्यसि छर्पिष्यथः छर्पिष्यथ
उत्तमछर्पिष्यामि छर्पिष्यावः छर्पिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछर्पिष्यते छर्पिष्येते छर्पिष्यन्ते
मध्यमछर्पिष्यसे छर्पिष्येथे छर्पिष्यध्वे
उत्तमछर्पिष्ये छर्पिष्यावहे छर्पिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछर्पिता छर्पितारौ छर्पितारः
मध्यमछर्पितासि छर्पितास्थः छर्पितास्थ
उत्तमछर्पितास्मि छर्पितास्वः छर्पितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचच्छर्प चच्छृपतुः चच्छृपुः
मध्यमचच्छर्पिथ चच्छृपथुः चच्छृप
उत्तमचच्छर्प चच्छृपिव चच्छृपिम


आत्मनेपदेएकद्विबहु
प्रथमचच्छृपे चच्छृपाते चच्छृपिरे
मध्यमचच्छृपिषे चच्छृपाथे चच्छृपिध्वे
उत्तमचच्छृपे चच्छृपिवहे चच्छृपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमछृप्यात् छृप्यास्ताम् छृप्यासुः
मध्यमछृप्याः छृप्यास्तम् छृप्यास्त
उत्तमछृप्यासम् छृप्यास्व छृप्यास्म

कृदन्त

क्त
छृप्त m. n. छृप्ता f.

क्तवतु
छृप्तवत् m. n. छृप्तवती f.

शतृ
छर्पत् m. n. छर्पन्ती f.

शानच्
छर्पमाण m. n. छर्पमाणा f.

शानच् कर्मणि
छृप्यमाण m. n. छृप्यमाणा f.

लुडादेश पर
छर्पिष्यत् m. n. छर्पिष्यन्ती f.

लुडादेश आत्म
छर्पिष्यमाण m. n. छर्पिष्यमाणा f.

तव्य
छर्पितव्य m. n. छर्पितव्या f.

यत्
छृप्य m. n. छृप्या f.

अनीयर्
छर्पणीय m. n. छर्पणीया f.

लिडादेश पर
चच्छृप्वस् m. n. चच्छृपुषी f.

लिडादेश आत्म
चच्छृपाण m. n. चच्छृपाणा f.

अव्यय

तुमुन्
छर्पितुम्

क्त्वा
छृप्त्वा

ल्यप्
॰छृप्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria