सुबन्तावली ?छर्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाछर्पिष्यमाणः छर्पिष्यमाणौ छर्पिष्यमाणाः
सम्बोधनम्छर्पिष्यमाण छर्पिष्यमाणौ छर्पिष्यमाणाः
द्वितीयाछर्पिष्यमाणम् छर्पिष्यमाणौ छर्पिष्यमाणान्
तृतीयाछर्पिष्यमाणेन छर्पिष्यमाणाभ्याम् छर्पिष्यमाणैः छर्पिष्यमाणेभिः
चतुर्थीछर्पिष्यमाणाय छर्पिष्यमाणाभ्याम् छर्पिष्यमाणेभ्यः
पञ्चमीछर्पिष्यमाणात् छर्पिष्यमाणाभ्याम् छर्पिष्यमाणेभ्यः
षष्ठीछर्पिष्यमाणस्य छर्पिष्यमाणयोः छर्पिष्यमाणानाम्
सप्तमीछर्पिष्यमाणे छर्पिष्यमाणयोः छर्पिष्यमाणेषु

समास छर्पिष्यमाण

अव्यय ॰छर्पिष्यमाणम् ॰छर्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria