तिङन्तावली चञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचञ्चति चञ्चतः चञ्चन्ति
मध्यमचञ्चसि चञ्चथः चञ्चथ
उत्तमचञ्चामि चञ्चावः चञ्चामः


आत्मनेपदेएकद्विबहु
प्रथमचञ्चते चञ्चेते चञ्चन्ते
मध्यमचञ्चसे चञ्चेथे चञ्चध्वे
उत्तमचञ्चे चञ्चावहे चञ्चामहे


कर्मणिएकद्विबहु
प्रथमचच्यते चच्येते चच्यन्ते
मध्यमचच्यसे चच्येथे चच्यध्वे
उत्तमचच्ये चच्यावहे चच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचञ्चत् अचञ्चताम् अचञ्चन्
मध्यमअचञ्चः अचञ्चतम् अचञ्चत
उत्तमअचञ्चम् अचञ्चाव अचञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमअचञ्चत अचञ्चेताम् अचञ्चन्त
मध्यमअचञ्चथाः अचञ्चेथाम् अचञ्चध्वम्
उत्तमअचञ्चे अचञ्चावहि अचञ्चामहि


कर्मणिएकद्विबहु
प्रथमअचच्यत अचच्येताम् अचच्यन्त
मध्यमअचच्यथाः अचच्येथाम् अचच्यध्वम्
उत्तमअचच्ये अचच्यावहि अचच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचञ्चेत् चञ्चेताम् चञ्चेयुः
मध्यमचञ्चेः चञ्चेतम् चञ्चेत
उत्तमचञ्चेयम् चञ्चेव चञ्चेम


आत्मनेपदेएकद्विबहु
प्रथमचञ्चेत चञ्चेयाताम् चञ्चेरन्
मध्यमचञ्चेथाः चञ्चेयाथाम् चञ्चेध्वम्
उत्तमचञ्चेय चञ्चेवहि चञ्चेमहि


कर्मणिएकद्विबहु
प्रथमचच्येत चच्येयाताम् चच्येरन्
मध्यमचच्येथाः चच्येयाथाम् चच्येध्वम्
उत्तमचच्येय चच्येवहि चच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचञ्चतु चञ्चताम् चञ्चन्तु
मध्यमचञ्च चञ्चतम् चञ्चत
उत्तमचञ्चानि चञ्चाव चञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमचञ्चताम् चञ्चेताम् चञ्चन्ताम्
मध्यमचञ्चस्व चञ्चेथाम् चञ्चध्वम्
उत्तमचञ्चै चञ्चावहै चञ्चामहै


कर्मणिएकद्विबहु
प्रथमचच्यताम् चच्येताम् चच्यन्ताम्
मध्यमचच्यस्व चच्येथाम् चच्यध्वम्
उत्तमचच्यै चच्यावहै चच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचञ्चिष्यति चञ्चिष्यतः चञ्चिष्यन्ति
मध्यमचञ्चिष्यसि चञ्चिष्यथः चञ्चिष्यथ
उत्तमचञ्चिष्यामि चञ्चिष्यावः चञ्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचञ्चिष्यते चञ्चिष्येते चञ्चिष्यन्ते
मध्यमचञ्चिष्यसे चञ्चिष्येथे चञ्चिष्यध्वे
उत्तमचञ्चिष्ये चञ्चिष्यावहे चञ्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचञ्चिता चञ्चितारौ चञ्चितारः
मध्यमचञ्चितासि चञ्चितास्थः चञ्चितास्थ
उत्तमचञ्चितास्मि चञ्चितास्वः चञ्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचञ्च चचञ्चतुः चचञ्चुः
मध्यमचचञ्चिथ चचञ्चथुः चचञ्च
उत्तमचचञ्च चचञ्चिव चचञ्चिम


आत्मनेपदेएकद्विबहु
प्रथमचचञ्चे चचञ्चाते चचञ्चिरे
मध्यमचचञ्चिषे चचञ्चाथे चचञ्चिध्वे
उत्तमचचञ्चे चचञ्चिवहे चचञ्चिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचच्यात् चच्यास्ताम् चच्यासुः
मध्यमचच्याः चच्यास्तम् चच्यास्त
उत्तमचच्यासम् चच्यास्व चच्यास्म

कृदन्त

क्त
चञ्चित m. n. चञ्चिता f.

क्तवतु
चञ्चितवत् m. n. चञ्चितवती f.

शतृ
चञ्चत् m. n. चञ्चन्ती f.

शानच्
चञ्चमान m. n. चञ्चमाना f.

शानच् कर्मणि
चच्यमान m. n. चच्यमाना f.

लुडादेश पर
चञ्चिष्यत् m. n. चञ्चिष्यन्ती f.

लुडादेश आत्म
चञ्चिष्यमाण m. n. चञ्चिष्यमाणा f.

तव्य
चञ्चितव्य m. n. चञ्चितव्या f.

यत्
चङ्क्य m. n. चङ्क्या f.

अनीयर्
चञ्चनीय m. n. चञ्चनीया f.

लिडादेश पर
चचञ्च्वस् m. n. चचञ्चुषी f.

लिडादेश आत्म
चचञ्चान m. n. चचञ्चाना f.

अव्यय

तुमुन्
चञ्चितुम्

क्त्वा
चञ्चित्वा

ल्यप्
॰चच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria