तिङन्तावली ?चक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचकति चकतः चकन्ति
मध्यमचकसि चकथः चकथ
उत्तमचकामि चकावः चकामः


आत्मनेपदेएकद्विबहु
प्रथमचकते चकेते चकन्ते
मध्यमचकसे चकेथे चकध्वे
उत्तमचके चकावहे चकामहे


कर्मणिएकद्विबहु
प्रथमचक्यते चक्येते चक्यन्ते
मध्यमचक्यसे चक्येथे चक्यध्वे
उत्तमचक्ये चक्यावहे चक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचकत् अचकताम् अचकन्
मध्यमअचकः अचकतम् अचकत
उत्तमअचकम् अचकाव अचकाम


आत्मनेपदेएकद्विबहु
प्रथमअचकत अचकेताम् अचकन्त
मध्यमअचकथाः अचकेथाम् अचकध्वम्
उत्तमअचके अचकावहि अचकामहि


कर्मणिएकद्विबहु
प्रथमअचक्यत अचक्येताम् अचक्यन्त
मध्यमअचक्यथाः अचक्येथाम् अचक्यध्वम्
उत्तमअचक्ये अचक्यावहि अचक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचकेत् चकेताम् चकेयुः
मध्यमचकेः चकेतम् चकेत
उत्तमचकेयम् चकेव चकेम


आत्मनेपदेएकद्विबहु
प्रथमचकेत चकेयाताम् चकेरन्
मध्यमचकेथाः चकेयाथाम् चकेध्वम्
उत्तमचकेय चकेवहि चकेमहि


कर्मणिएकद्विबहु
प्रथमचक्येत चक्येयाताम् चक्येरन्
मध्यमचक्येथाः चक्येयाथाम् चक्येध्वम्
उत्तमचक्येय चक्येवहि चक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचकतु चकताम् चकन्तु
मध्यमचक चकतम् चकत
उत्तमचकानि चकाव चकाम


आत्मनेपदेएकद्विबहु
प्रथमचकताम् चकेताम् चकन्ताम्
मध्यमचकस्व चकेथाम् चकध्वम्
उत्तमचकै चकावहै चकामहै


कर्मणिएकद्विबहु
प्रथमचक्यताम् चक्येताम् चक्यन्ताम्
मध्यमचक्यस्व चक्येथाम् चक्यध्वम्
उत्तमचक्यै चक्यावहै चक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचकिष्यति चकिष्यतः चकिष्यन्ति
मध्यमचकिष्यसि चकिष्यथः चकिष्यथ
उत्तमचकिष्यामि चकिष्यावः चकिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचकिष्यते चकिष्येते चकिष्यन्ते
मध्यमचकिष्यसे चकिष्येथे चकिष्यध्वे
उत्तमचकिष्ये चकिष्यावहे चकिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचकिता चकितारौ चकितारः
मध्यमचकितासि चकितास्थः चकितास्थ
उत्तमचकितास्मि चकितास्वः चकितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाक चेकतुः चेकुः
मध्यमचेकिथ चचक्थ चेकथुः चेक
उत्तमचचाक चचक चेकिव चेकिम


आत्मनेपदेएकद्विबहु
प्रथमचेके चेकाते चेकिरे
मध्यमचेकिषे चेकाथे चेकिध्वे
उत्तमचेके चेकिवहे चेकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचक्यात् चक्यास्ताम् चक्यासुः
मध्यमचक्याः चक्यास्तम् चक्यास्त
उत्तमचक्यासम् चक्यास्व चक्यास्म

कृदन्त

क्त
चकित m. n. चकिता f.

क्तवतु
चकितवत् m. n. चकितवती f.

शतृ
चकत् m. n. चकन्ती f.

शानच्
चकमान m. n. चकमाना f.

शानच् कर्मणि
चक्यमान m. n. चक्यमाना f.

लुडादेश पर
चकिष्यत् m. n. चकिष्यन्ती f.

लुडादेश आत्म
चकिष्यमाण m. n. चकिष्यमाणा f.

तव्य
चकितव्य m. n. चकितव्या f.

यत्
चाक्य m. n. चाक्या f.

अनीयर्
चकनीय m. n. चकनीया f.

लिडादेश पर
चेकिवस् m. n. चेकुषी f.

लिडादेश आत्म
चेकान m. n. चेकाना f.

अव्यय

तुमुन्
चकितुम्

क्त्वा
चकित्वा

ल्यप्
॰चक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria