सुबन्तावली ?चकत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकत् चकन्ती चकती चकन्ति
सम्बोधनम्चकत् चकन्ती चकती चकन्ति
द्वितीयाचकत् चकन्ती चकती चकन्ति
तृतीयाचकता चकद्भ्याम् चकद्भिः
चतुर्थीचकते चकद्भ्याम् चकद्भ्यः
पञ्चमीचकतः चकद्भ्याम् चकद्भ्यः
षष्ठीचकतः चकतोः चकताम्
सप्तमीचकति चकतोः चकत्सु

अव्यय ॰चकतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria