तिङन्तावली चट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचटति चटतः चटन्ति
मध्यमचटसि चटथः चटथ
उत्तमचटामि चटावः चटामः


कर्मणिएकद्विबहु
प्रथमचट्यते चट्येते चट्यन्ते
मध्यमचट्यसे चट्येथे चट्यध्वे
उत्तमचट्ये चट्यावहे चट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचटत् अचटताम् अचटन्
मध्यमअचटः अचटतम् अचटत
उत्तमअचटम् अचटाव अचटाम


कर्मणिएकद्विबहु
प्रथमअचट्यत अचट्येताम् अचट्यन्त
मध्यमअचट्यथाः अचट्येथाम् अचट्यध्वम्
उत्तमअचट्ये अचट्यावहि अचट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचटेत् चटेताम् चटेयुः
मध्यमचटेः चटेतम् चटेत
उत्तमचटेयम् चटेव चटेम


कर्मणिएकद्विबहु
प्रथमचट्येत चट्येयाताम् चट्येरन्
मध्यमचट्येथाः चट्येयाथाम् चट्येध्वम्
उत्तमचट्येय चट्येवहि चट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचटतु चटताम् चटन्तु
मध्यमचट चटतम् चटत
उत्तमचटानि चटाव चटाम


कर्मणिएकद्विबहु
प्रथमचट्यताम् चट्येताम् चट्यन्ताम्
मध्यमचट्यस्व चट्येथाम् चट्यध्वम्
उत्तमचट्यै चट्यावहै चट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचटिष्यति चटिष्यतः चटिष्यन्ति
मध्यमचटिष्यसि चटिष्यथः चटिष्यथ
उत्तमचटिष्यामि चटिष्यावः चटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचटिता चटितारौ चटितारः
मध्यमचटितासि चटितास्थः चटितास्थ
उत्तमचटितास्मि चटितास्वः चटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाट चेटतुः चेटुः
मध्यमचेटिथ चचट्ठ चेटथुः चेट
उत्तमचचाट चचट चेटिव चेटिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचट्यात् चट्यास्ताम् चट्यासुः
मध्यमचट्याः चट्यास्तम् चट्यास्त
उत्तमचट्यासम् चट्यास्व चट्यास्म

कृदन्त

क्त
चटित m. n. चटिता f.

क्तवतु
चटितवत् m. n. चटितवती f.

शतृ
चटत् m. n. चटन्ती f.

शानच् कर्मणि
चट्यमान m. n. चट्यमाना f.

लुडादेश पर
चटिष्यत् m. n. चटिष्यन्ती f.

तव्य
चटितव्य m. n. चटितव्या f.

यत्
चाट्य m. n. चाट्या f.

अनीयर्
चटनीय m. n. चटनीया f.

लिडादेश पर
चेटिवस् m. n. चेटुषी f.

अव्यय

तुमुन्
चटितुम्

क्त्वा
चटित्वा

ल्यप्
॰चट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria