सुबन्तावली ?चणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचणत् चणन्ती चणती चणन्ति
सम्बोधनम्चणत् चणन्ती चणती चणन्ति
द्वितीयाचणत् चणन्ती चणती चणन्ति
तृतीयाचणता चणद्भ्याम् चणद्भिः
चतुर्थीचणते चणद्भ्याम् चणद्भ्यः
पञ्चमीचणतः चणद्भ्याम् चणद्भ्यः
षष्ठीचणतः चणतोः चणताम्
सप्तमीचणति चणतोः चणत्सु

अव्यय ॰चणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria