तिङन्तावली ?चण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचण्डति चण्डतः चण्डन्ति
मध्यमचण्डसि चण्डथः चण्डथ
उत्तमचण्डामि चण्डावः चण्डामः


आत्मनेपदेएकद्विबहु
प्रथमचण्डते चण्डेते चण्डन्ते
मध्यमचण्डसे चण्डेथे चण्डध्वे
उत्तमचण्डे चण्डावहे चण्डामहे


कर्मणिएकद्विबहु
प्रथमचण्ड्यते चण्ड्येते चण्ड्यन्ते
मध्यमचण्ड्यसे चण्ड्येथे चण्ड्यध्वे
उत्तमचण्ड्ये चण्ड्यावहे चण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचण्डत् अचण्डताम् अचण्डन्
मध्यमअचण्डः अचण्डतम् अचण्डत
उत्तमअचण्डम् अचण्डाव अचण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअचण्डत अचण्डेताम् अचण्डन्त
मध्यमअचण्डथाः अचण्डेथाम् अचण्डध्वम्
उत्तमअचण्डे अचण्डावहि अचण्डामहि


कर्मणिएकद्विबहु
प्रथमअचण्ड्यत अचण्ड्येताम् अचण्ड्यन्त
मध्यमअचण्ड्यथाः अचण्ड्येथाम् अचण्ड्यध्वम्
उत्तमअचण्ड्ये अचण्ड्यावहि अचण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचण्डेत् चण्डेताम् चण्डेयुः
मध्यमचण्डेः चण्डेतम् चण्डेत
उत्तमचण्डेयम् चण्डेव चण्डेम


आत्मनेपदेएकद्विबहु
प्रथमचण्डेत चण्डेयाताम् चण्डेरन्
मध्यमचण्डेथाः चण्डेयाथाम् चण्डेध्वम्
उत्तमचण्डेय चण्डेवहि चण्डेमहि


कर्मणिएकद्विबहु
प्रथमचण्ड्येत चण्ड्येयाताम् चण्ड्येरन्
मध्यमचण्ड्येथाः चण्ड्येयाथाम् चण्ड्येध्वम्
उत्तमचण्ड्येय चण्ड्येवहि चण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचण्डतु चण्डताम् चण्डन्तु
मध्यमचण्ड चण्डतम् चण्डत
उत्तमचण्डानि चण्डाव चण्डाम


आत्मनेपदेएकद्विबहु
प्रथमचण्डताम् चण्डेताम् चण्डन्ताम्
मध्यमचण्डस्व चण्डेथाम् चण्डध्वम्
उत्तमचण्डै चण्डावहै चण्डामहै


कर्मणिएकद्विबहु
प्रथमचण्ड्यताम् चण्ड्येताम् चण्ड्यन्ताम्
मध्यमचण्ड्यस्व चण्ड्येथाम् चण्ड्यध्वम्
उत्तमचण्ड्यै चण्ड्यावहै चण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचण्डिष्यति चण्डिष्यतः चण्डिष्यन्ति
मध्यमचण्डिष्यसि चण्डिष्यथः चण्डिष्यथ
उत्तमचण्डिष्यामि चण्डिष्यावः चण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचण्डिष्यते चण्डिष्येते चण्डिष्यन्ते
मध्यमचण्डिष्यसे चण्डिष्येथे चण्डिष्यध्वे
उत्तमचण्डिष्ये चण्डिष्यावहे चण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचण्डिता चण्डितारौ चण्डितारः
मध्यमचण्डितासि चण्डितास्थः चण्डितास्थ
उत्तमचण्डितास्मि चण्डितास्वः चण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचण्ड चचण्डतुः चचण्डुः
मध्यमचचण्डिथ चचण्डथुः चचण्ड
उत्तमचचण्ड चचण्डिव चचण्डिम


आत्मनेपदेएकद्विबहु
प्रथमचचण्डे चचण्डाते चचण्डिरे
मध्यमचचण्डिषे चचण्डाथे चचण्डिध्वे
उत्तमचचण्डे चचण्डिवहे चचण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचण्ड्यात् चण्ड्यास्ताम् चण्ड्यासुः
मध्यमचण्ड्याः चण्ड्यास्तम् चण्ड्यास्त
उत्तमचण्ड्यासम् चण्ड्यास्व चण्ड्यास्म

कृदन्त

क्त
चण्डित m. n. चण्डिता f.

क्तवतु
चण्डितवत् m. n. चण्डितवती f.

शतृ
चण्डत् m. n. चण्डन्ती f.

शानच्
चण्डमान m. n. चण्डमाना f.

शानच् कर्मणि
चण्ड्यमान m. n. चण्ड्यमाना f.

लुडादेश पर
चण्डिष्यत् m. n. चण्डिष्यन्ती f.

लुडादेश आत्म
चण्डिष्यमाण m. n. चण्डिष्यमाणा f.

तव्य
चण्डितव्य m. n. चण्डितव्या f.

यत्
चण्ड्य m. n. चण्ड्या f.

अनीयर्
चण्डनीय m. n. चण्डनीया f.

लिडादेश पर
चचण्ड्वस् m. n. चचण्डुषी f.

लिडादेश आत्म
चचण्डान m. n. चचण्डाना f.

अव्यय

तुमुन्
चण्डितुम्

क्त्वा
चण्डित्वा

ल्यप्
॰चण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria