सुबन्तावली ?चण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचण्डिष्यन्ती चण्डिष्यन्त्यौ चण्डिष्यन्त्यः
सम्बोधनम्चण्डिष्यन्ति चण्डिष्यन्त्यौ चण्डिष्यन्त्यः
द्वितीयाचण्डिष्यन्तीम् चण्डिष्यन्त्यौ चण्डिष्यन्तीः
तृतीयाचण्डिष्यन्त्या चण्डिष्यन्तीभ्याम् चण्डिष्यन्तीभिः
चतुर्थीचण्डिष्यन्त्यै चण्डिष्यन्तीभ्याम् चण्डिष्यन्तीभ्यः
पञ्चमीचण्डिष्यन्त्याः चण्डिष्यन्तीभ्याम् चण्डिष्यन्तीभ्यः
षष्ठीचण्डिष्यन्त्याः चण्डिष्यन्त्योः चण्डिष्यन्तीनाम्
सप्तमीचण्डिष्यन्त्याम् चण्डिष्यन्त्योः चण्डिष्यन्तीषु

समास चण्डिष्यन्ति चण्डिष्यन्ती

अव्यय ॰चण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria