Conjugation tables of brū

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbruvāmi bruvāvaḥ bruvāmaḥ
Secondbruvasi bruvathaḥ bruvatha
Thirdbruvati bruvataḥ bruvanti


MiddleSingularDualPlural
Firstbruve bruvāvahe bruvāmahe
Secondbruvase bruvethe bruvadhve
Thirdbruvate bruvete bruvante


Imperfect

ActiveSingularDualPlural
Firstabruvam abruvāva abruvāma
Secondabruvaḥ abruvatam abruvata
Thirdabruvat abruvatām abruvan


MiddleSingularDualPlural
Firstabruve abruvāvahi abruvāmahi
Secondabruvathāḥ abruvethām abruvadhvam
Thirdabruvata abruvetām abruvanta


Optative

ActiveSingularDualPlural
Firstbruveyam bruveva bruvema
Secondbruveḥ bruvetam bruveta
Thirdbruvet bruvetām bruveyuḥ


MiddleSingularDualPlural
Firstbruveya bruvevahi bruvemahi
Secondbruvethāḥ bruveyāthām bruvedhvam
Thirdbruveta bruveyātām bruveran


Imperative

ActiveSingularDualPlural
Firstbruvāṇi bruvāva bruvāma
Secondbruva bruvatam bruvata
Thirdbruvatu bruvatām bruvantu


MiddleSingularDualPlural
Firstbruvai bruvāvahai bruvāmahai
Secondbruvasva bruvethām bruvadhvam
Thirdbruvatām bruvetām bruvantām


Benedictive

ActiveSingularDualPlural
Firstbrūyāsam brūyāsva brūyāsma
Secondbrūyāḥ brūyāstam brūyāsta
Thirdbrūyāt brūyāstām brūyāsuḥ

Participles

Present Active Participle
bruvat m. n. bruvantī f.

Present Middle Participle
bruvamāṇa m. n. bruvamāṇā f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria