Declension table of ?bruvamāṇa

Deva

MasculineSingularDualPlural
Nominativebruvamāṇaḥ bruvamāṇau bruvamāṇāḥ
Vocativebruvamāṇa bruvamāṇau bruvamāṇāḥ
Accusativebruvamāṇam bruvamāṇau bruvamāṇān
Instrumentalbruvamāṇena bruvamāṇābhyām bruvamāṇaiḥ bruvamāṇebhiḥ
Dativebruvamāṇāya bruvamāṇābhyām bruvamāṇebhyaḥ
Ablativebruvamāṇāt bruvamāṇābhyām bruvamāṇebhyaḥ
Genitivebruvamāṇasya bruvamāṇayoḥ bruvamāṇānām
Locativebruvamāṇe bruvamāṇayoḥ bruvamāṇeṣu

Compound bruvamāṇa -

Adverb -bruvamāṇam -bruvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria