सुबन्तावली ?भ्रशिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्रशिष्यमाणः भ्रशिष्यमाणौ भ्रशिष्यमाणाः
सम्बोधनम्भ्रशिष्यमाण भ्रशिष्यमाणौ भ्रशिष्यमाणाः
द्वितीयाभ्रशिष्यमाणम् भ्रशिष्यमाणौ भ्रशिष्यमाणान्
तृतीयाभ्रशिष्यमाणेन भ्रशिष्यमाणाभ्याम् भ्रशिष्यमाणैः भ्रशिष्यमाणेभिः
चतुर्थीभ्रशिष्यमाणाय भ्रशिष्यमाणाभ्याम् भ्रशिष्यमाणेभ्यः
पञ्चमीभ्रशिष्यमाणात् भ्रशिष्यमाणाभ्याम् भ्रशिष्यमाणेभ्यः
षष्ठीभ्रशिष्यमाणस्य भ्रशिष्यमाणयोः भ्रशिष्यमाणानाम्
सप्तमीभ्रशिष्यमाणे भ्रशिष्यमाणयोः भ्रशिष्यमाणेषु

समास भ्रशिष्यमाण

अव्यय ॰भ्रशिष्यमाणम् ॰भ्रशिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria