सुबन्तावली ?भ्रासिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्रासिष्यमाणः भ्रासिष्यमाणौ भ्रासिष्यमाणाः
सम्बोधनम्भ्रासिष्यमाण भ्रासिष्यमाणौ भ्रासिष्यमाणाः
द्वितीयाभ्रासिष्यमाणम् भ्रासिष्यमाणौ भ्रासिष्यमाणान्
तृतीयाभ्रासिष्यमाणेन भ्रासिष्यमाणाभ्याम् भ्रासिष्यमाणैः भ्रासिष्यमाणेभिः
चतुर्थीभ्रासिष्यमाणाय भ्रासिष्यमाणाभ्याम् भ्रासिष्यमाणेभ्यः
पञ्चमीभ्रासिष्यमाणात् भ्रासिष्यमाणाभ्याम् भ्रासिष्यमाणेभ्यः
षष्ठीभ्रासिष्यमाणस्य भ्रासिष्यमाणयोः भ्रासिष्यमाणानाम्
सप्तमीभ्रासिष्यमाणे भ्रासिष्यमाणयोः भ्रासिष्यमाणेषु

समास भ्रासिष्यमाण

अव्यय ॰भ्रासिष्यमाणम् ॰भ्रासिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria