तिङन्तावली भिद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभिनत्ति भिन्त्तः भिन्दन्ति
मध्यमभिनत्सि भिन्त्थः भिन्त्थ
उत्तमभिनद्मि भिन्द्वः भिन्द्मः


आत्मनेपदेएकद्विबहु
प्रथमभिन्त्ते भिन्दाते भिन्दते
मध्यमभिन्त्से भिन्दाथे भिन्द्ध्वे
उत्तमभिन्दे भिन्द्वहे भिन्द्महे


कर्मणिएकद्विबहु
प्रथमभिद्यते भिद्येते भिद्यन्ते
मध्यमभिद्यसे भिद्येथे भिद्यध्वे
उत्तमभिद्ये भिद्यावहे भिद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभिनत् अभिन्त्ताम् अभिन्दन्
मध्यमअभिनः अभिनत् अभिन्त्तम् अभिन्त्त
उत्तमअभिनदम् अभिन्द्व अभिन्द्म


आत्मनेपदेएकद्विबहु
प्रथमअभिन्त्त अभिन्दाताम् अभिन्दत
मध्यमअभिन्त्थाः अभिन्दाथाम् अभिन्द्ध्वम्
उत्तमअभिन्दि अभिन्द्वहि अभिन्द्महि


कर्मणिएकद्विबहु
प्रथमअभिद्यत अभिद्येताम् अभिद्यन्त
मध्यमअभिद्यथाः अभिद्येथाम् अभिद्यध्वम्
उत्तमअभिद्ये अभिद्यावहि अभिद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभिन्द्यात् भिन्द्याताम् भिन्द्युः
मध्यमभिन्द्याः भिन्द्यातम् भिन्द्यात
उत्तमभिन्द्याम् भिन्द्याव भिन्द्याम


आत्मनेपदेएकद्विबहु
प्रथमभिन्दीत भिन्दीयाताम् भिन्दीरन्
मध्यमभिन्दीथाः भिन्दीयाथाम् भिन्दीध्वम्
उत्तमभिन्दीय भिन्दीवहि भिन्दीमहि


कर्मणिएकद्विबहु
प्रथमभिद्येत भिद्येयाताम् भिद्येरन्
मध्यमभिद्येथाः भिद्येयाथाम् भिद्येध्वम्
उत्तमभिद्येय भिद्येवहि भिद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभिनत्तु भिन्त्ताम् भिन्दन्तु
मध्यमभिन्द्धि भिन्त्तम् भिन्त्त
उत्तमभिनदानि भिनदाव भिनदाम


आत्मनेपदेएकद्विबहु
प्रथमभिन्त्ताम् भिन्दाताम् भिन्दताम्
मध्यमभिन्त्स्व भिन्दाथाम् भिन्द्ध्वम्
उत्तमभिनदै भिनदावहै भिनदामहै


कर्मणिएकद्विबहु
प्रथमभिद्यताम् भिद्येताम् भिद्यन्ताम्
मध्यमभिद्यस्व भिद्येथाम् भिद्यध्वम्
उत्तमभिद्यै भिद्यावहै भिद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभेत्स्यति भेत्स्यतः भेत्स्यन्ति
मध्यमभेत्स्यसि भेत्स्यथः भेत्स्यथ
उत्तमभेत्स्यामि भेत्स्यावः भेत्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमभेत्स्यते भेत्स्येते भेत्स्यन्ते
मध्यमभेत्स्यसे भेत्स्येथे भेत्स्यध्वे
उत्तमभेत्स्ये भेत्स्यावहे भेत्स्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभेत्स्यत् अभेत्स्यताम् अभेत्स्यन्
मध्यमअभेत्स्यः अभेत्स्यतम् अभेत्स्यत
उत्तमअभेत्स्यम् अभेत्स्याव अभेत्स्याम


आत्मनेपदेएकद्विबहु
प्रथमअभेत्स्यत अभेत्स्येताम् अभेत्स्यन्त
मध्यमअभेत्स्यथाः अभेत्स्येथाम् अभेत्स्यध्वम्
उत्तमअभेत्स्ये अभेत्स्यावहि अभेत्स्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमभेत्ता भेत्तारौ भेत्तारः
मध्यमभेत्तासि भेत्तास्थः भेत्तास्थ
उत्तमभेत्तास्मि भेत्तास्वः भेत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबिभेद बिभिदतुः बिभिदुः
मध्यमबिभेदिथ बिभिदथुः बिभिद
उत्तमबिभेद बिभिदिव बिभिदिम


आत्मनेपदेएकद्विबहु
प्रथमबिभिदे बिभिदाते बिभिदिरे
मध्यमबिभिदिषे बिभिदाथे बिभिदिध्वे
उत्तमबिभिदे बिभिदिवहे बिभिदिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअभैत्सीत् अभेत्सीत् अभेत् अभिदत् अभैत्ताम् अभेत्ताम् अभिदताम् अभित्ताम् अभैत्सुः अभेत्सुः अभिदन् अभिदन्
मध्यमअभैत्सीः अभेत्सीः अभेत् अभिदः अभैत्तम् अभेत्तम् अभिदतम् अभित्तम् अभैत्त अभेत्त अभिदत अभित्त
उत्तमअभैत्सम् अभेदम् अभेत्सम् अभिदम् अभैत्स्व अभेत्स्व अभिद्व अभिदाव अभैत्स्म अभेत्स्म अभिद्म अभिदाम


आत्मनेपदेएकद्विबहु
प्रथमअभिदत अभित्त अभिदेताम् अभित्साताम् अभिदन्त अभित्सत
मध्यमअभिदथाः अभित्थाः अभिदेथाम् अभित्साथाम् अभिद्ध्वम् अभिदध्वम्
उत्तमअभिदे अभित्सि अभिदावहि अभित्स्वहि अभिदामहि अभित्स्महि


कर्मणिएकद्विबहु
प्रथमअभैदि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमभेत् भित्ताम् भिदन्
मध्यमभेत् भित्तम् भित्त
उत्तमभेदम् भिद्व भिद्म


कर्मणिएकद्विबहु
प्रथमभैदि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभिद्यात् भिद्यास्ताम् भिद्यासुः
मध्यमभिद्याः भिद्यास्तम् भिद्यास्त
उत्तमभिद्यासम् भिद्यास्व भिद्यास्म

कृदन्त

क्त
भिन्न m. n. भिन्ना f.

क्तवतु
भिन्नवत् m. n. भिन्नवती f.

शतृ
भिन्दत् m. n. भिन्दती f.

शानच्
भिन्दान m. n. भिन्दाना f.

शानच् कर्मणि
भिद्यमान m. n. भिद्यमाना f.

लुडादेश पर
भेत्स्यत् m. n. भेत्स्यन्ती f.

लुडादेश आत्म
भेत्स्यमान m. n. भेत्स्यमाना f.

तव्य
भेत्तव्य m. n. भेत्तव्या f.

यत्
भेद्य m. n. भेद्या f.

अनीयर्
भेदनीय m. n. भेदनीया f.

यत्
भिद्य m. n. भिद्या f.

लिडादेश पर
बिभिद्वस् m. n. बिभिदुषी f.

लिडादेश आत्म
बिभिदान m. n. बिभिदाना f.

अव्यय

तुमुन्
भेत्तुम्

क्त्वा
भित्त्वा

ल्यप्
॰भिद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभेदयति भेदयतः भेदयन्ति
मध्यमभेदयसि भेदयथः भेदयथ
उत्तमभेदयामि भेदयावः भेदयामः


आत्मनेपदेएकद्विबहु
प्रथमभेदयते भेदयेते भेदयन्ते
मध्यमभेदयसे भेदयेथे भेदयध्वे
उत्तमभेदये भेदयावहे भेदयामहे


कर्मणिएकद्विबहु
प्रथमभेद्यते भेद्येते भेद्यन्ते
मध्यमभेद्यसे भेद्येथे भेद्यध्वे
उत्तमभेद्ये भेद्यावहे भेद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभेदयत् अभेदयताम् अभेदयन्
मध्यमअभेदयः अभेदयतम् अभेदयत
उत्तमअभेदयम् अभेदयाव अभेदयाम


आत्मनेपदेएकद्विबहु
प्रथमअभेदयत अभेदयेताम् अभेदयन्त
मध्यमअभेदयथाः अभेदयेथाम् अभेदयध्वम्
उत्तमअभेदये अभेदयावहि अभेदयामहि


कर्मणिएकद्विबहु
प्रथमअभेद्यत अभेद्येताम् अभेद्यन्त
मध्यमअभेद्यथाः अभेद्येथाम् अभेद्यध्वम्
उत्तमअभेद्ये अभेद्यावहि अभेद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभेदयेत् भेदयेताम् भेदयेयुः
मध्यमभेदयेः भेदयेतम् भेदयेत
उत्तमभेदयेयम् भेदयेव भेदयेम


आत्मनेपदेएकद्विबहु
प्रथमभेदयेत भेदयेयाताम् भेदयेरन्
मध्यमभेदयेथाः भेदयेयाथाम् भेदयेध्वम्
उत्तमभेदयेय भेदयेवहि भेदयेमहि


कर्मणिएकद्विबहु
प्रथमभेद्येत भेद्येयाताम् भेद्येरन्
मध्यमभेद्येथाः भेद्येयाथाम् भेद्येध्वम्
उत्तमभेद्येय भेद्येवहि भेद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभेदयतु भेदयताम् भेदयन्तु
मध्यमभेदय भेदयतम् भेदयत
उत्तमभेदयानि भेदयाव भेदयाम


आत्मनेपदेएकद्विबहु
प्रथमभेदयताम् भेदयेताम् भेदयन्ताम्
मध्यमभेदयस्व भेदयेथाम् भेदयध्वम्
उत्तमभेदयै भेदयावहै भेदयामहै


कर्मणिएकद्विबहु
प्रथमभेद्यताम् भेद्येताम् भेद्यन्ताम्
मध्यमभेद्यस्व भेद्येथाम् भेद्यध्वम्
उत्तमभेद्यै भेद्यावहै भेद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभेदयिष्यति भेदयिष्यतः भेदयिष्यन्ति
मध्यमभेदयिष्यसि भेदयिष्यथः भेदयिष्यथ
उत्तमभेदयिष्यामि भेदयिष्यावः भेदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभेदयिष्यते भेदयिष्येते भेदयिष्यन्ते
मध्यमभेदयिष्यसे भेदयिष्येथे भेदयिष्यध्वे
उत्तमभेदयिष्ये भेदयिष्यावहे भेदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभेदयिता भेदयितारौ भेदयितारः
मध्यमभेदयितासि भेदयितास्थः भेदयितास्थ
उत्तमभेदयितास्मि भेदयितास्वः भेदयितास्मः

कृदन्त

क्त
भेदित m. n. भेदिता f.

क्तवतु
भेदितवत् m. n. भेदितवती f.

शतृ
भेदयत् m. n. भेदयन्ती f.

शानच्
भेदयमान m. n. भेदयमाना f.

शानच् कर्मणि
भेद्यमान m. n. भेद्यमाना f.

लुडादेश पर
भेदयिष्यत् m. n. भेदयिष्यन्ती f.

लुडादेश आत्म
भेदयिष्यमाण m. n. भेदयिष्यमाणा f.

यत्
भेद्य m. n. भेद्या f.

अनीयर्
भेदनीय m. n. भेदनीया f.

तव्य
भेदयितव्य m. n. भेदयितव्या f.

अव्यय

तुमुन्
भेदयितुम्

क्त्वा
भेदयित्वा

ल्यप्
॰भेद्य

लिट्
भेदयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमबिभित्सति बिभित्सतः बिभित्सन्ति
मध्यमबिभित्ससि बिभित्सथः बिभित्सथ
उत्तमबिभित्सामि बिभित्सावः बिभित्सामः


आत्मनेपदेएकद्विबहु
प्रथमबिभित्सते बिभित्सेते बिभित्सन्ते
मध्यमबिभित्ससे बिभित्सेथे बिभित्सध्वे
उत्तमबिभित्से बिभित्सावहे बिभित्सामहे


कर्मणिएकद्विबहु
प्रथमबिभित्स्यते बिभित्स्येते बिभित्स्यन्ते
मध्यमबिभित्स्यसे बिभित्स्येथे बिभित्स्यध्वे
उत्तमबिभित्स्ये बिभित्स्यावहे बिभित्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबिभित्सत् अबिभित्सताम् अबिभित्सन्
मध्यमअबिभित्सः अबिभित्सतम् अबिभित्सत
उत्तमअबिभित्सम् अबिभित्साव अबिभित्साम


आत्मनेपदेएकद्विबहु
प्रथमअबिभित्सत अबिभित्सेताम् अबिभित्सन्त
मध्यमअबिभित्सथाः अबिभित्सेथाम् अबिभित्सध्वम्
उत्तमअबिभित्से अबिभित्सावहि अबिभित्सामहि


कर्मणिएकद्विबहु
प्रथमअबिभित्स्यत अबिभित्स्येताम् अबिभित्स्यन्त
मध्यमअबिभित्स्यथाः अबिभित्स्येथाम् अबिभित्स्यध्वम्
उत्तमअबिभित्स्ये अबिभित्स्यावहि अबिभित्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबिभित्सेत् बिभित्सेताम् बिभित्सेयुः
मध्यमबिभित्सेः बिभित्सेतम् बिभित्सेत
उत्तमबिभित्सेयम् बिभित्सेव बिभित्सेम


आत्मनेपदेएकद्विबहु
प्रथमबिभित्सेत बिभित्सेयाताम् बिभित्सेरन्
मध्यमबिभित्सेथाः बिभित्सेयाथाम् बिभित्सेध्वम्
उत्तमबिभित्सेय बिभित्सेवहि बिभित्सेमहि


कर्मणिएकद्विबहु
प्रथमबिभित्स्येत बिभित्स्येयाताम् बिभित्स्येरन्
मध्यमबिभित्स्येथाः बिभित्स्येयाथाम् बिभित्स्येध्वम्
उत्तमबिभित्स्येय बिभित्स्येवहि बिभित्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबिभित्सतु बिभित्सताम् बिभित्सन्तु
मध्यमबिभित्स बिभित्सतम् बिभित्सत
उत्तमबिभित्सानि बिभित्साव बिभित्साम


आत्मनेपदेएकद्विबहु
प्रथमबिभित्सताम् बिभित्सेताम् बिभित्सन्ताम्
मध्यमबिभित्सस्व बिभित्सेथाम् बिभित्सध्वम्
उत्तमबिभित्सै बिभित्सावहै बिभित्सामहै


कर्मणिएकद्विबहु
प्रथमबिभित्स्यताम् बिभित्स्येताम् बिभित्स्यन्ताम्
मध्यमबिभित्स्यस्व बिभित्स्येथाम् बिभित्स्यध्वम्
उत्तमबिभित्स्यै बिभित्स्यावहै बिभित्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबिभित्स्यति बिभित्स्यतः बिभित्स्यन्ति
मध्यमबिभित्स्यसि बिभित्स्यथः बिभित्स्यथ
उत्तमबिभित्स्यामि बिभित्स्यावः बिभित्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमबिभित्स्यते बिभित्स्येते बिभित्स्यन्ते
मध्यमबिभित्स्यसे बिभित्स्येथे बिभित्स्यध्वे
उत्तमबिभित्स्ये बिभित्स्यावहे बिभित्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबिभित्सिता बिभित्सितारौ बिभित्सितारः
मध्यमबिभित्सितासि बिभित्सितास्थः बिभित्सितास्थ
उत्तमबिभित्सितास्मि बिभित्सितास्वः बिभित्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबिबिभित्स बिबिभित्सतुः बिबिभित्सुः
मध्यमबिबिभित्सिथ बिबिभित्सथुः बिबिभित्स
उत्तमबिबिभित्स बिबिभित्सिव बिबिभित्सिम


आत्मनेपदेएकद्विबहु
प्रथमबिबिभित्से बिबिभित्साते बिबिभित्सिरे
मध्यमबिबिभित्सिषे बिबिभित्साथे बिबिभित्सिध्वे
उत्तमबिबिभित्से बिबिभित्सिवहे बिबिभित्सिमहे

कृदन्त

क्त
बिभित्सित m. n. बिभित्सिता f.

क्तवतु
बिभित्सितवत् m. n. बिभित्सितवती f.

शतृ
बिभित्सत् m. n. बिभित्सन्ती f.

शानच्
बिभित्समान m. n. बिभित्समाना f.

शानच् कर्मणि
बिभित्स्यमान m. n. बिभित्स्यमाना f.

लुडादेश पर
बिभित्स्यत् m. n. बिभित्स्यन्ती f.

अनीयर्
बिभित्सनीय m. n. बिभित्सनीया f.

यत्
बिभित्स्य m. n. बिभित्स्या f.

तव्य
बिभित्सितव्य m. n. बिभित्सितव्या f.

लिडादेश पर
बिबिभित्स्वस् m. n. बिबिभित्सुषी f.

लिडादेश आत्म
बिबिभित्सान m. n. बिबिभित्साना f.

अव्यय

तुमुन्
बिभित्सितुम्

क्त्वा
बिभित्सित्वा

ल्यप्
॰बिभित्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria