सुबन्तावली ?भेदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभेदयिष्यमाणः भेदयिष्यमाणौ भेदयिष्यमाणाः
सम्बोधनम्भेदयिष्यमाण भेदयिष्यमाणौ भेदयिष्यमाणाः
द्वितीयाभेदयिष्यमाणम् भेदयिष्यमाणौ भेदयिष्यमाणान्
तृतीयाभेदयिष्यमाणेन भेदयिष्यमाणाभ्याम् भेदयिष्यमाणैः भेदयिष्यमाणेभिः
चतुर्थीभेदयिष्यमाणाय भेदयिष्यमाणाभ्याम् भेदयिष्यमाणेभ्यः
पञ्चमीभेदयिष्यमाणात् भेदयिष्यमाणाभ्याम् भेदयिष्यमाणेभ्यः
षष्ठीभेदयिष्यमाणस्य भेदयिष्यमाणयोः भेदयिष्यमाणानाम्
सप्तमीभेदयिष्यमाणे भेदयिष्यमाणयोः भेदयिष्यमाणेषु

समास भेदयिष्यमाण

अव्यय ॰भेदयिष्यमाणम् ॰भेदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria