तिङन्तावली भिषज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभिषज्यति भिषज्यतः भिषज्यन्ति
मध्यमभिषज्यसि भिषज्यथः भिषज्यथ
उत्तमभिषज्यामि भिषज्यावः भिषज्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभिषज्यत् अभिषज्यताम् अभिषज्यन्
मध्यमअभिषज्यः अभिषज्यतम् अभिषज्यत
उत्तमअभिषज्यम् अभिषज्याव अभिषज्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभिषज्येत् भिषज्येताम् भिषज्येयुः
मध्यमभिषज्येः भिषज्येतम् भिषज्येत
उत्तमभिषज्येयम् भिषज्येव भिषज्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमभिषज्यतु भिषज्यताम् भिषज्यन्तु
मध्यमभिषज्य भिषज्यतम् भिषज्यत
उत्तमभिषज्यानि भिषज्याव भिषज्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमभिषज्यिष्यति भिषज्यिष्यतः भिषज्यिष्यन्ति
मध्यमभिषज्यिष्यसि भिषज्यिष्यथः भिषज्यिष्यथ
उत्तमभिषज्यिष्यामि भिषज्यिष्यावः भिषज्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभिषज्यिष्यते भिषज्यिष्येते भिषज्यिष्यन्ते
मध्यमभिषज्यिष्यसे भिषज्यिष्येथे भिषज्यिष्यध्वे
उत्तमभिषज्यिष्ये भिषज्यिष्यावहे भिषज्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभिषज्यिता भिषज्यितारौ भिषज्यितारः
मध्यमभिषज्यितासि भिषज्यितास्थः भिषज्यितास्थ
उत्तमभिषज्यितास्मि भिषज्यितास्वः भिषज्यितास्मः

कृदन्त

क्त
भिषज्यित m. n. भिषज्यिता f.

क्तवतु
भिषज्यितवत् m. n. भिषज्यितवती f.

शतृ
भिषज्यत् m. n. भिषज्यन्ती f.

लुडादेश पर
भिषज्यिष्यत् m. n. भिषज्यिष्यन्ती f.

लुडादेश आत्म
भिषज्यिष्यमाण m. n. भिषज्यिष्यमाणा f.

तव्य
भिषज्यितव्य m. n. भिषज्यितव्या f.

अव्यय

तुमुन्
भिषज्यितुम्

क्त्वा
भिषज्यित्वा

लिट्
भिषज्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria