तिङन्तावली भास्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभासति भासतः भासन्ति
मध्यमभाससि भासथः भासथ
उत्तमभासामि भासावः भासामः


आत्मनेपदेएकद्विबहु
प्रथमभासते भासेते भासन्ते
मध्यमभाससे भासेथे भासध्वे
उत्तमभासे भासावहे भासामहे


कर्मणिएकद्विबहु
प्रथमभास्यते भास्येते भास्यन्ते
मध्यमभास्यसे भास्येथे भास्यध्वे
उत्तमभास्ये भास्यावहे भास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभासत् अभासताम् अभासन्
मध्यमअभासः अभासतम् अभासत
उत्तमअभासम् अभासाव अभासाम


आत्मनेपदेएकद्विबहु
प्रथमअभासत अभासेताम् अभासन्त
मध्यमअभासथाः अभासेथाम् अभासध्वम्
उत्तमअभासे अभासावहि अभासामहि


कर्मणिएकद्विबहु
प्रथमअभास्यत अभास्येताम् अभास्यन्त
मध्यमअभास्यथाः अभास्येथाम् अभास्यध्वम्
उत्तमअभास्ये अभास्यावहि अभास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभासेत् भासेताम् भासेयुः
मध्यमभासेः भासेतम् भासेत
उत्तमभासेयम् भासेव भासेम


आत्मनेपदेएकद्विबहु
प्रथमभासेत भासेयाताम् भासेरन्
मध्यमभासेथाः भासेयाथाम् भासेध्वम्
उत्तमभासेय भासेवहि भासेमहि


कर्मणिएकद्विबहु
प्रथमभास्येत भास्येयाताम् भास्येरन्
मध्यमभास्येथाः भास्येयाथाम् भास्येध्वम्
उत्तमभास्येय भास्येवहि भास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभासतु भासताम् भासन्तु
मध्यमभास भासतम् भासत
उत्तमभासानि भासाव भासाम


आत्मनेपदेएकद्विबहु
प्रथमभासताम् भासेताम् भासन्ताम्
मध्यमभासस्व भासेथाम् भासध्वम्
उत्तमभासै भासावहै भासामहै


कर्मणिएकद्विबहु
प्रथमभास्यताम् भास्येताम् भास्यन्ताम्
मध्यमभास्यस्व भास्येथाम् भास्यध्वम्
उत्तमभास्यै भास्यावहै भास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभासिष्यति भासिष्यतः भासिष्यन्ति
मध्यमभासिष्यसि भासिष्यथः भासिष्यथ
उत्तमभासिष्यामि भासिष्यावः भासिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभासिष्यते भासिष्येते भासिष्यन्ते
मध्यमभासिष्यसे भासिष्येथे भासिष्यध्वे
उत्तमभासिष्ये भासिष्यावहे भासिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभासिता भासितारौ भासितारः
मध्यमभासितासि भासितास्थः भासितास्थ
उत्तमभासितास्मि भासितास्वः भासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभास बभासतुः बभासुः
मध्यमबभासिथ बभासथुः बभास
उत्तमबभास बभासिव बभासिम


आत्मनेपदेएकद्विबहु
प्रथमबभासे बभासाते बभासिरे
मध्यमबभासिषे बभासाथे बभासिध्वे
उत्तमबभासे बभासिवहे बभासिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभास्यात् भास्यास्ताम् भास्यासुः
मध्यमभास्याः भास्यास्तम् भास्यास्त
उत्तमभास्यासम् भास्यास्व भास्यास्म

कृदन्त

क्त
भासित m. n. भासिता f.

क्तवतु
भासितवत् m. n. भासितवती f.

शतृ
भासत् m. n. भासन्ती f.

शानच्
भासमान m. n. भासमाना f.

शानच् कर्मणि
भास्यमान m. n. भास्यमाना f.

लुडादेश पर
भासिष्यत् m. n. भासिष्यन्ती f.

लुडादेश आत्म
भासिष्यमाण m. n. भासिष्यमाणा f.

तव्य
भासितव्य m. n. भासितव्या f.

यत्
भास्य m. n. भास्या f.

अनीयर्
भासनीय m. n. भासनीया f.

लिडादेश पर
बभास्वस् m. n. बभासुषी f.

लिडादेश आत्म
बभासान m. n. बभासाना f.

अव्यय

तुमुन्
भासितुम्

क्त्वा
भासित्वा

ल्यप्
॰भास्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभासयति भासयतः भासयन्ति
मध्यमभासयसि भासयथः भासयथ
उत्तमभासयामि भासयावः भासयामः


आत्मनेपदेएकद्विबहु
प्रथमभासयते भासयेते भासयन्ते
मध्यमभासयसे भासयेथे भासयध्वे
उत्तमभासये भासयावहे भासयामहे


कर्मणिएकद्विबहु
प्रथमभास्यते भास्येते भास्यन्ते
मध्यमभास्यसे भास्येथे भास्यध्वे
उत्तमभास्ये भास्यावहे भास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभासयत् अभासयताम् अभासयन्
मध्यमअभासयः अभासयतम् अभासयत
उत्तमअभासयम् अभासयाव अभासयाम


आत्मनेपदेएकद्विबहु
प्रथमअभासयत अभासयेताम् अभासयन्त
मध्यमअभासयथाः अभासयेथाम् अभासयध्वम्
उत्तमअभासये अभासयावहि अभासयामहि


कर्मणिएकद्विबहु
प्रथमअभास्यत अभास्येताम् अभास्यन्त
मध्यमअभास्यथाः अभास्येथाम् अभास्यध्वम्
उत्तमअभास्ये अभास्यावहि अभास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभासयेत् भासयेताम् भासयेयुः
मध्यमभासयेः भासयेतम् भासयेत
उत्तमभासयेयम् भासयेव भासयेम


आत्मनेपदेएकद्विबहु
प्रथमभासयेत भासयेयाताम् भासयेरन्
मध्यमभासयेथाः भासयेयाथाम् भासयेध्वम्
उत्तमभासयेय भासयेवहि भासयेमहि


कर्मणिएकद्विबहु
प्रथमभास्येत भास्येयाताम् भास्येरन्
मध्यमभास्येथाः भास्येयाथाम् भास्येध्वम्
उत्तमभास्येय भास्येवहि भास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभासयतु भासयताम् भासयन्तु
मध्यमभासय भासयतम् भासयत
उत्तमभासयानि भासयाव भासयाम


आत्मनेपदेएकद्विबहु
प्रथमभासयताम् भासयेताम् भासयन्ताम्
मध्यमभासयस्व भासयेथाम् भासयध्वम्
उत्तमभासयै भासयावहै भासयामहै


कर्मणिएकद्विबहु
प्रथमभास्यताम् भास्येताम् भास्यन्ताम्
मध्यमभास्यस्व भास्येथाम् भास्यध्वम्
उत्तमभास्यै भास्यावहै भास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभासयिष्यति भासयिष्यतः भासयिष्यन्ति
मध्यमभासयिष्यसि भासयिष्यथः भासयिष्यथ
उत्तमभासयिष्यामि भासयिष्यावः भासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभासयिष्यते भासयिष्येते भासयिष्यन्ते
मध्यमभासयिष्यसे भासयिष्येथे भासयिष्यध्वे
उत्तमभासयिष्ये भासयिष्यावहे भासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभासयिता भासयितारौ भासयितारः
मध्यमभासयितासि भासयितास्थः भासयितास्थ
उत्तमभासयितास्मि भासयितास्वः भासयितास्मः

कृदन्त

क्त
भासित m. n. भासिता f.

क्तवतु
भासितवत् m. n. भासितवती f.

शतृ
भासयत् m. n. भासयन्ती f.

शानच्
भासयमान m. n. भासयमाना f.

शानच् कर्मणि
भास्यमान m. n. भास्यमाना f.

लुडादेश पर
भासयिष्यत् m. n. भासयिष्यन्ती f.

लुडादेश आत्म
भासयिष्यमाण m. n. भासयिष्यमाणा f.

यत्
भास्य m. n. भास्या f.

अनीयर्
भासनीय m. n. भासनीया f.

तव्य
भासयितव्य m. n. भासयितव्या f.

अव्यय

तुमुन्
भासयितुम्

क्त्वा
भासयित्वा

ल्यप्
॰भास्य

लिट्
भासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria