सुबन्तावली ?भासयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभासयिष्यमाणः भासयिष्यमाणौ भासयिष्यमाणाः
सम्बोधनम्भासयिष्यमाण भासयिष्यमाणौ भासयिष्यमाणाः
द्वितीयाभासयिष्यमाणम् भासयिष्यमाणौ भासयिष्यमाणान्
तृतीयाभासयिष्यमाणेन भासयिष्यमाणाभ्याम् भासयिष्यमाणैः भासयिष्यमाणेभिः
चतुर्थीभासयिष्यमाणाय भासयिष्यमाणाभ्याम् भासयिष्यमाणेभ्यः
पञ्चमीभासयिष्यमाणात् भासयिष्यमाणाभ्याम् भासयिष्यमाणेभ्यः
षष्ठीभासयिष्यमाणस्य भासयिष्यमाणयोः भासयिष्यमाणानाम्
सप्तमीभासयिष्यमाणे भासयिष्यमाणयोः भासयिष्यमाणेषु

समास भासयिष्यमाण

अव्यय ॰भासयिष्यमाणम् ॰भासयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria