तिङन्तावली भाम्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभामते भामेते भामन्ते
मध्यमभामसे भामेथे भामध्वे
उत्तमभामे भामावहे भामामहे


कर्मणिएकद्विबहु
प्रथमभाम्यते भाम्येते भाम्यन्ते
मध्यमभाम्यसे भाम्येथे भाम्यध्वे
उत्तमभाम्ये भाम्यावहे भाम्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभामत अभामेताम् अभामन्त
मध्यमअभामथाः अभामेथाम् अभामध्वम्
उत्तमअभामे अभामावहि अभामामहि


कर्मणिएकद्विबहु
प्रथमअभाम्यत अभाम्येताम् अभाम्यन्त
मध्यमअभाम्यथाः अभाम्येथाम् अभाम्यध्वम्
उत्तमअभाम्ये अभाम्यावहि अभाम्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभामेत भामेयाताम् भामेरन्
मध्यमभामेथाः भामेयाथाम् भामेध्वम्
उत्तमभामेय भामेवहि भामेमहि


कर्मणिएकद्विबहु
प्रथमभाम्येत भाम्येयाताम् भाम्येरन्
मध्यमभाम्येथाः भाम्येयाथाम् भाम्येध्वम्
उत्तमभाम्येय भाम्येवहि भाम्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभामताम् भामेताम् भामन्ताम्
मध्यमभामस्व भामेथाम् भामध्वम्
उत्तमभामै भामावहै भामामहै


कर्मणिएकद्विबहु
प्रथमभाम्यताम् भाम्येताम् भाम्यन्ताम्
मध्यमभाम्यस्व भाम्येथाम् भाम्यध्वम्
उत्तमभाम्यै भाम्यावहै भाम्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमभामिष्यते भामिष्येते भामिष्यन्ते
मध्यमभामिष्यसे भामिष्येथे भामिष्यध्वे
उत्तमभामिष्ये भामिष्यावहे भामिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभामिता भामितारौ भामितारः
मध्यमभामितासि भामितास्थः भामितास्थ
उत्तमभामितास्मि भामितास्वः भामितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमबभामे बभामाते बभामिरे
मध्यमबभामिषे बभामाथे बभामिध्वे
उत्तमबभामे बभामिवहे बभामिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभाम्यात् भाम्यास्ताम् भाम्यासुः
मध्यमभाम्याः भाम्यास्तम् भाम्यास्त
उत्तमभाम्यासम् भाम्यास्व भाम्यास्म

कृदन्त

क्त
भामित m. n. भामिता f.

क्तवतु
भामितवत् m. n. भामितवती f.

शानच्
भाममान m. n. भाममाना f.

शानच् कर्मणि
भाम्यमान m. n. भाम्यमाना f.

लुडादेश आत्म
भामिष्यमाण m. n. भामिष्यमाणा f.

तव्य
भामितव्य m. n. भामितव्या f.

यत्
भाम्य m. n. भाम्या f.

अनीयर्
भामनीय m. n. भामनीया f.

लिडादेश आत्म
बभामान m. n. बभामाना f.

अव्यय

तुमुन्
भामितुम्

क्त्वा
भामित्वा

ल्यप्
॰भाम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभामयति भामयतः भामयन्ति
मध्यमभामयसि भामयथः भामयथ
उत्तमभामयामि भामयावः भामयामः


आत्मनेपदेएकद्विबहु
प्रथमभामयते भामयेते भामयन्ते
मध्यमभामयसे भामयेथे भामयध्वे
उत्तमभामये भामयावहे भामयामहे


कर्मणिएकद्विबहु
प्रथमभाम्यते भाम्येते भाम्यन्ते
मध्यमभाम्यसे भाम्येथे भाम्यध्वे
उत्तमभाम्ये भाम्यावहे भाम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभामयत् अभामयताम् अभामयन्
मध्यमअभामयः अभामयतम् अभामयत
उत्तमअभामयम् अभामयाव अभामयाम


आत्मनेपदेएकद्विबहु
प्रथमअभामयत अभामयेताम् अभामयन्त
मध्यमअभामयथाः अभामयेथाम् अभामयध्वम्
उत्तमअभामये अभामयावहि अभामयामहि


कर्मणिएकद्विबहु
प्रथमअभाम्यत अभाम्येताम् अभाम्यन्त
मध्यमअभाम्यथाः अभाम्येथाम् अभाम्यध्वम्
उत्तमअभाम्ये अभाम्यावहि अभाम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभामयेत् भामयेताम् भामयेयुः
मध्यमभामयेः भामयेतम् भामयेत
उत्तमभामयेयम् भामयेव भामयेम


आत्मनेपदेएकद्विबहु
प्रथमभामयेत भामयेयाताम् भामयेरन्
मध्यमभामयेथाः भामयेयाथाम् भामयेध्वम्
उत्तमभामयेय भामयेवहि भामयेमहि


कर्मणिएकद्विबहु
प्रथमभाम्येत भाम्येयाताम् भाम्येरन्
मध्यमभाम्येथाः भाम्येयाथाम् भाम्येध्वम्
उत्तमभाम्येय भाम्येवहि भाम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभामयतु भामयताम् भामयन्तु
मध्यमभामय भामयतम् भामयत
उत्तमभामयानि भामयाव भामयाम


आत्मनेपदेएकद्विबहु
प्रथमभामयताम् भामयेताम् भामयन्ताम्
मध्यमभामयस्व भामयेथाम् भामयध्वम्
उत्तमभामयै भामयावहै भामयामहै


कर्मणिएकद्विबहु
प्रथमभाम्यताम् भाम्येताम् भाम्यन्ताम्
मध्यमभाम्यस्व भाम्येथाम् भाम्यध्वम्
उत्तमभाम्यै भाम्यावहै भाम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभामयिष्यति भामयिष्यतः भामयिष्यन्ति
मध्यमभामयिष्यसि भामयिष्यथः भामयिष्यथ
उत्तमभामयिष्यामि भामयिष्यावः भामयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभामयिष्यते भामयिष्येते भामयिष्यन्ते
मध्यमभामयिष्यसे भामयिष्येथे भामयिष्यध्वे
उत्तमभामयिष्ये भामयिष्यावहे भामयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभामयिता भामयितारौ भामयितारः
मध्यमभामयितासि भामयितास्थः भामयितास्थ
उत्तमभामयितास्मि भामयितास्वः भामयितास्मः

कृदन्त

क्त
भामित m. n. भामिता f.

क्तवतु
भामितवत् m. n. भामितवती f.

शतृ
भामयत् m. n. भामयन्ती f.

शानच्
भामयमान m. n. भामयमाना f.

शानच् कर्मणि
भाम्यमान m. n. भाम्यमाना f.

लुडादेश पर
भामयिष्यत् m. n. भामयिष्यन्ती f.

लुडादेश आत्म
भामयिष्यमाण m. n. भामयिष्यमाणा f.

यत्
भाम्य m. n. भाम्या f.

अनीयर्
भामनीय m. n. भामनीया f.

तव्य
भामयितव्य m. n. भामयितव्या f.

अव्यय

तुमुन्
भामयितुम्

क्त्वा
भामयित्वा

ल्यप्
॰भाम्य

लिट्
भामयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमबाभाम्यते बाभाम्येते बाभाम्यन्ते
मध्यमबाभाम्यसे बाभाम्येथे बाभाम्यध्वे
उत्तमबाभाम्ये बाभाम्यावहे बाभाम्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअबाभाम्यत अबाभाम्येताम् अबाभाम्यन्त
मध्यमअबाभाम्यथाः अबाभाम्येथाम् अबाभाम्यध्वम्
उत्तमअबाभाम्ये अबाभाम्यावहि अबाभाम्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमबाभाम्येत बाभाम्येयाताम् बाभाम्येरन्
मध्यमबाभाम्येथाः बाभाम्येयाथाम् बाभाम्येध्वम्
उत्तमबाभाम्येय बाभाम्येवहि बाभाम्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमबाभाम्यताम् बाभाम्येताम् बाभाम्यन्ताम्
मध्यमबाभाम्यस्व बाभाम्येथाम् बाभाम्यध्वम्
उत्तमबाभाम्यै बाभाम्यावहै बाभाम्यामहै

कृदन्त

शानच्
बाभाम्यमान m. n. बाभाम्यमाना f.

अव्यय

लिट्
बाभाम्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria