सुबन्तावली ?भामयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभामयिष्यन्ती भामयिष्यन्त्यौ भामयिष्यन्त्यः
सम्बोधनम्भामयिष्यन्ति भामयिष्यन्त्यौ भामयिष्यन्त्यः
द्वितीयाभामयिष्यन्तीम् भामयिष्यन्त्यौ भामयिष्यन्तीः
तृतीयाभामयिष्यन्त्या भामयिष्यन्तीभ्याम् भामयिष्यन्तीभिः
चतुर्थीभामयिष्यन्त्यै भामयिष्यन्तीभ्याम् भामयिष्यन्तीभ्यः
पञ्चमीभामयिष्यन्त्याः भामयिष्यन्तीभ्याम् भामयिष्यन्तीभ्यः
षष्ठीभामयिष्यन्त्याः भामयिष्यन्त्योः भामयिष्यन्तीनाम्
सप्तमीभामयिष्यन्त्याम् भामयिष्यन्त्योः भामयिष्यन्तीषु

समास भामयिष्यन्ति भामयिष्यन्ती

अव्यय ॰भामयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria