सुबन्तावली ?भाषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभाषयिष्यमाणः भाषयिष्यमाणौ भाषयिष्यमाणाः
सम्बोधनम्भाषयिष्यमाण भाषयिष्यमाणौ भाषयिष्यमाणाः
द्वितीयाभाषयिष्यमाणम् भाषयिष्यमाणौ भाषयिष्यमाणान्
तृतीयाभाषयिष्यमाणेन भाषयिष्यमाणाभ्याम् भाषयिष्यमाणैः भाषयिष्यमाणेभिः
चतुर्थीभाषयिष्यमाणाय भाषयिष्यमाणाभ्याम् भाषयिष्यमाणेभ्यः
पञ्चमीभाषयिष्यमाणात् भाषयिष्यमाणाभ्याम् भाषयिष्यमाणेभ्यः
षष्ठीभाषयिष्यमाणस्य भाषयिष्यमाणयोः भाषयिष्यमाणानाम्
सप्तमीभाषयिष्यमाणे भाषयिष्यमाणयोः भाषयिष्यमाणेषु

समास भाषयिष्यमाण

अव्यय ॰भाषयिष्यमाणम् ॰भाषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria