सुबन्तावली ?भण्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभण्टयिष्यमाणः भण्टयिष्यमाणौ भण्टयिष्यमाणाः
सम्बोधनम्भण्टयिष्यमाण भण्टयिष्यमाणौ भण्टयिष्यमाणाः
द्वितीयाभण्टयिष्यमाणम् भण्टयिष्यमाणौ भण्टयिष्यमाणान्
तृतीयाभण्टयिष्यमाणेन भण्टयिष्यमाणाभ्याम् भण्टयिष्यमाणैः भण्टयिष्यमाणेभिः
चतुर्थीभण्टयिष्यमाणाय भण्टयिष्यमाणाभ्याम् भण्टयिष्यमाणेभ्यः
पञ्चमीभण्टयिष्यमाणात् भण्टयिष्यमाणाभ्याम् भण्टयिष्यमाणेभ्यः
षष्ठीभण्टयिष्यमाणस्य भण्टयिष्यमाणयोः भण्टयिष्यमाणानाम्
सप्तमीभण्टयिष्यमाणे भण्टयिष्यमाणयोः भण्टयिष्यमाणेषु

समास भण्टयिष्यमाण

अव्यय ॰भण्टयिष्यमाणम् ॰भण्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria