सुबन्तावली ?भृशायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभृशायिष्यन्ती भृशायिष्यन्त्यौ भृशायिष्यन्त्यः
सम्बोधनम्भृशायिष्यन्ति भृशायिष्यन्त्यौ भृशायिष्यन्त्यः
द्वितीयाभृशायिष्यन्तीम् भृशायिष्यन्त्यौ भृशायिष्यन्तीः
तृतीयाभृशायिष्यन्त्या भृशायिष्यन्तीभ्याम् भृशायिष्यन्तीभिः
चतुर्थीभृशायिष्यन्त्यै भृशायिष्यन्तीभ्याम् भृशायिष्यन्तीभ्यः
पञ्चमीभृशायिष्यन्त्याः भृशायिष्यन्तीभ्याम् भृशायिष्यन्तीभ्यः
षष्ठीभृशायिष्यन्त्याः भृशायिष्यन्त्योः भृशायिष्यन्तीनाम्
सप्तमीभृशायिष्यन्त्याम् भृशायिष्यन्त्योः भृशायिष्यन्तीषु

समास भृशायिष्यन्ति भृशायिष्यन्ती

अव्यय ॰भृशायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria