तिङन्तावली बल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबलति बलतः बलन्ति
मध्यमबलसि बलथः बलथ
उत्तमबलामि बलावः बलामः


कर्मणिएकद्विबहु
प्रथमबल्यते बल्येते बल्यन्ते
मध्यमबल्यसे बल्येथे बल्यध्वे
उत्तमबल्ये बल्यावहे बल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबलत् अबलताम् अबलन्
मध्यमअबलः अबलतम् अबलत
उत्तमअबलम् अबलाव अबलाम


कर्मणिएकद्विबहु
प्रथमअबल्यत अबल्येताम् अबल्यन्त
मध्यमअबल्यथाः अबल्येथाम् अबल्यध्वम्
उत्तमअबल्ये अबल्यावहि अबल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबलेत् बलेताम् बलेयुः
मध्यमबलेः बलेतम् बलेत
उत्तमबलेयम् बलेव बलेम


कर्मणिएकद्विबहु
प्रथमबल्येत बल्येयाताम् बल्येरन्
मध्यमबल्येथाः बल्येयाथाम् बल्येध्वम्
उत्तमबल्येय बल्येवहि बल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबलतु बलताम् बलन्तु
मध्यमबल बलतम् बलत
उत्तमबलानि बलाव बलाम


कर्मणिएकद्विबहु
प्रथमबल्यताम् बल्येताम् बल्यन्ताम्
मध्यमबल्यस्व बल्येथाम् बल्यध्वम्
उत्तमबल्यै बल्यावहै बल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबलिष्यति बलिष्यतः बलिष्यन्ति
मध्यमबलिष्यसि बलिष्यथः बलिष्यथ
उत्तमबलिष्यामि बलिष्यावः बलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमबलिता बलितारौ बलितारः
मध्यमबलितासि बलितास्थः बलितास्थ
उत्तमबलितास्मि बलितास्वः बलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबाल बेलतुः बेलुः
मध्यमबेलिथ बबल्थ बेलथुः बेल
उत्तमबबाल बबल बेलिव बेलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबल्यात् बल्यास्ताम् बल्यासुः
मध्यमबल्याः बल्यास्तम् बल्यास्त
उत्तमबल्यासम् बल्यास्व बल्यास्म

कृदन्त

शतृ
बलत् m. n. बलन्ती f.

शानच् कर्मणि
बल्यमान m. n. बल्यमाना f.

लुडादेश पर
बलिष्यत् m. n. बलिष्यन्ती f.

तव्य
बलितव्य m. n. बलितव्या f.

यत्
बाल्य m. n. बाल्या f.

अनीयर्
बलनीय m. n. बलनीया f.

लिडादेश पर
बेलिवस् m. n. बेलुषी f.

अव्यय

तुमुन्
बलितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria