तिङन्तावली बंह्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमबंहते बंहेते बंहन्ते
मध्यमबंहसे बंहेथे बंहध्वे
उत्तमबंहे बंहावहे बंहामहे


कर्मणिएकद्विबहु
प्रथमबह्यते बह्येते बह्यन्ते
मध्यमबह्यसे बह्येथे बह्यध्वे
उत्तमबह्ये बह्यावहे बह्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअबंहत अबंहेताम् अबंहन्त
मध्यमअबंहथाः अबंहेथाम् अबंहध्वम्
उत्तमअबंहे अबंहावहि अबंहामहि


कर्मणिएकद्विबहु
प्रथमअबह्यत अबह्येताम् अबह्यन्त
मध्यमअबह्यथाः अबह्येथाम् अबह्यध्वम्
उत्तमअबह्ये अबह्यावहि अबह्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमबंहेत बंहेयाताम् बंहेरन्
मध्यमबंहेथाः बंहेयाथाम् बंहेध्वम्
उत्तमबंहेय बंहेवहि बंहेमहि


कर्मणिएकद्विबहु
प्रथमबह्येत बह्येयाताम् बह्येरन्
मध्यमबह्येथाः बह्येयाथाम् बह्येध्वम्
उत्तमबह्येय बह्येवहि बह्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमबंहताम् बंहेताम् बंहन्ताम्
मध्यमबंहस्व बंहेथाम् बंहध्वम्
उत्तमबंहै बंहावहै बंहामहै


कर्मणिएकद्विबहु
प्रथमबह्यताम् बह्येताम् बह्यन्ताम्
मध्यमबह्यस्व बह्येथाम् बह्यध्वम्
उत्तमबह्यै बह्यावहै बह्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमबंहिष्यते बंहिष्येते बंहिष्यन्ते
मध्यमबंहिष्यसे बंहिष्येथे बंहिष्यध्वे
उत्तमबंहिष्ये बंहिष्यावहे बंहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबंहिता बंहितारौ बंहितारः
मध्यमबंहितासि बंहितास्थः बंहितास्थ
उत्तमबंहितास्मि बंहितास्वः बंहितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमबबंहे बबंहाते बबंहिरे
मध्यमबबंहिषे बबंहाथे बबंहिध्वे
उत्तमबबंहे बबंहिवहे बबंहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबह्यात् बह्यास्ताम् बह्यासुः
मध्यमबह्याः बह्यास्तम् बह्यास्त
उत्तमबह्यासम् बह्यास्व बह्यास्म

कृदन्त

क्त
बहित m. n. बहिता f.

क्तवतु
बहितवत् m. n. बहितवती f.

शानच्
बंहमान m. n. बंहमाना f.

शानच् कर्मणि
बह्यमान m. n. बह्यमाना f.

लुडादेश आत्म
बंहिष्यमाण m. n. बंहिष्यमाणा f.

तव्य
बंहितव्य m. n. बंहितव्या f.

यत्
बंह्य m. n. बंह्या f.

अनीयर्
बंहनीय m. n. बंहनीया f.

लिडादेश आत्म
बबंहान m. n. बबंहाना f.

अव्यय

तुमुन्
बंहितुम्

क्त्वा
बहित्वा

ल्यप्
॰बह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमबंहयति बंहयतः बंहयन्ति
मध्यमबंहयसि बंहयथः बंहयथ
उत्तमबंहयामि बंहयावः बंहयामः


आत्मनेपदेएकद्विबहु
प्रथमबंहयते बंहयेते बंहयन्ते
मध्यमबंहयसे बंहयेथे बंहयध्वे
उत्तमबंहये बंहयावहे बंहयामहे


कर्मणिएकद्विबहु
प्रथमबंह्यते बंह्येते बंह्यन्ते
मध्यमबंह्यसे बंह्येथे बंह्यध्वे
उत्तमबंह्ये बंह्यावहे बंह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबंहयत् अबंहयताम् अबंहयन्
मध्यमअबंहयः अबंहयतम् अबंहयत
उत्तमअबंहयम् अबंहयाव अबंहयाम


आत्मनेपदेएकद्विबहु
प्रथमअबंहयत अबंहयेताम् अबंहयन्त
मध्यमअबंहयथाः अबंहयेथाम् अबंहयध्वम्
उत्तमअबंहये अबंहयावहि अबंहयामहि


कर्मणिएकद्विबहु
प्रथमअबंह्यत अबंह्येताम् अबंह्यन्त
मध्यमअबंह्यथाः अबंह्येथाम् अबंह्यध्वम्
उत्तमअबंह्ये अबंह्यावहि अबंह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबंहयेत् बंहयेताम् बंहयेयुः
मध्यमबंहयेः बंहयेतम् बंहयेत
उत्तमबंहयेयम् बंहयेव बंहयेम


आत्मनेपदेएकद्विबहु
प्रथमबंहयेत बंहयेयाताम् बंहयेरन्
मध्यमबंहयेथाः बंहयेयाथाम् बंहयेध्वम्
उत्तमबंहयेय बंहयेवहि बंहयेमहि


कर्मणिएकद्विबहु
प्रथमबंह्येत बंह्येयाताम् बंह्येरन्
मध्यमबंह्येथाः बंह्येयाथाम् बंह्येध्वम्
उत्तमबंह्येय बंह्येवहि बंह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबंहयतु बंहयताम् बंहयन्तु
मध्यमबंहय बंहयतम् बंहयत
उत्तमबंहयानि बंहयाव बंहयाम


आत्मनेपदेएकद्विबहु
प्रथमबंहयताम् बंहयेताम् बंहयन्ताम्
मध्यमबंहयस्व बंहयेथाम् बंहयध्वम्
उत्तमबंहयै बंहयावहै बंहयामहै


कर्मणिएकद्विबहु
प्रथमबंह्यताम् बंह्येताम् बंह्यन्ताम्
मध्यमबंह्यस्व बंह्येथाम् बंह्यध्वम्
उत्तमबंह्यै बंह्यावहै बंह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबंहयिष्यति बंहयिष्यतः बंहयिष्यन्ति
मध्यमबंहयिष्यसि बंहयिष्यथः बंहयिष्यथ
उत्तमबंहयिष्यामि बंहयिष्यावः बंहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबंहयिष्यते बंहयिष्येते बंहयिष्यन्ते
मध्यमबंहयिष्यसे बंहयिष्येथे बंहयिष्यध्वे
उत्तमबंहयिष्ये बंहयिष्यावहे बंहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबंहयिता बंहयितारौ बंहयितारः
मध्यमबंहयितासि बंहयितास्थः बंहयितास्थ
उत्तमबंहयितास्मि बंहयितास्वः बंहयितास्मः

कृदन्त

क्त
बंहित m. n. बंहिता f.

क्तवतु
बंहितवत् m. n. बंहितवती f.

शतृ
बंहयत् m. n. बंहयन्ती f.

शानच्
बंहयमान m. n. बंहयमाना f.

शानच् कर्मणि
बंह्यमान m. n. बंह्यमाना f.

लुडादेश पर
बंहयिष्यत् m. n. बंहयिष्यन्ती f.

लुडादेश आत्म
बंहयिष्यमाण m. n. बंहयिष्यमाणा f.

यत्
बंह्य m. n. बंह्या f.

अनीयर्
बंहनीय m. n. बंहनीया f.

तव्य
बंहयितव्य m. n. बंहयितव्या f.

अव्यय

तुमुन्
बंहयितुम्

क्त्वा
बंहयित्वा

ल्यप्
॰बंह्य

लिट्
बंहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria