सुबन्तावली ?बृंहिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबृंहिष्यन्ती बृंहिष्यन्त्यौ बृंहिष्यन्त्यः
सम्बोधनम्बृंहिष्यन्ति बृंहिष्यन्त्यौ बृंहिष्यन्त्यः
द्वितीयाबृंहिष्यन्तीम् बृंहिष्यन्त्यौ बृंहिष्यन्तीः
तृतीयाबृंहिष्यन्त्या बृंहिष्यन्तीभ्याम् बृंहिष्यन्तीभिः
चतुर्थीबृंहिष्यन्त्यै बृंहिष्यन्तीभ्याम् बृंहिष्यन्तीभ्यः
पञ्चमीबृंहिष्यन्त्याः बृंहिष्यन्तीभ्याम् बृंहिष्यन्तीभ्यः
षष्ठीबृंहिष्यन्त्याः बृंहिष्यन्त्योः बृंहिष्यन्तीनाम्
सप्तमीबृंहिष्यन्त्याम् बृंहिष्यन्त्योः बृंहिष्यन्तीषु

समास बृंहिष्यन्ति बृंहिष्यन्ती

अव्यय ॰बृंहिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria