तिङन्तावली अव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअवति अवतः अवन्ति
मध्यमअवसि अवथः अवथ
उत्तमअवामि अवावः अवामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमआवत् आवताम् आवन्
मध्यमआवः आवतम् आवत
उत्तमआवम् आवाव आवाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअवेत् अवेताम् अवेयुः
मध्यमअवेः अवेतम् अवेत
उत्तमअवेयम् अवेव अवेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअवतु अवताम् अवन्तु
मध्यमअव अवतम् अवत
उत्तमअवानि अवाव अवाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमअविष्यति अविष्यतः अविष्यन्ति
मध्यमअविष्यसि अविष्यथः अविष्यथ
उत्तमअविष्यामि अविष्यावः अविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअविता अवितारौ अवितारः
मध्यमअवितासि अवितास्थः अवितास्थ
उत्तमअवितास्मि अवितास्वः अवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआव आवतुः आवुः
मध्यमआविथ आवथुः आव
उत्तमआव आविव आविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यात् अव्यास्ताम् अव्यासुः
मध्यमअव्याः अव्यास्तम् अव्यास्त
उत्तमअव्यासम् अव्यास्व अव्यास्म

कृदन्त

क्त
ऊत m. n. ऊता f.

क्तवतु
ऊतवत् m. n. ऊतवती f.

शतृ
अवत् m. n. अवन्ती f.

लुडादेश पर
अविष्यत् m. n. अविष्यन्ती f.

लिडादेश पर
आविवस् m. n. आवुषी f.

अव्यय

तुमुन्
अवितुम्

ल्यप्
॰आव्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआवयति आवयतः आवयन्ति
मध्यमआवयसि आवयथः आवयथ
उत्तमआवयामि आवयावः आवयामः


आत्मनेपदेएकद्विबहु
प्रथमआवयते आवयेते आवयन्ते
मध्यमआवयसे आवयेथे आवयध्वे
उत्तमआवये आवयावहे आवयामहे


कर्मणिएकद्विबहु
प्रथमआव्यते आव्येते आव्यन्ते
मध्यमआव्यसे आव्येथे आव्यध्वे
उत्तमआव्ये आव्यावहे आव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआवयत् आवयताम् आवयन्
मध्यमआवयः आवयतम् आवयत
उत्तमआवयम् आवयाव आवयाम


आत्मनेपदेएकद्विबहु
प्रथमआवयत आवयेताम् आवयन्त
मध्यमआवयथाः आवयेथाम् आवयध्वम्
उत्तमआवये आवयावहि आवयामहि


कर्मणिएकद्विबहु
प्रथमआव्यत आव्येताम् आव्यन्त
मध्यमआव्यथाः आव्येथाम् आव्यध्वम्
उत्तमआव्ये आव्यावहि आव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआवयेत् आवयेताम् आवयेयुः
मध्यमआवयेः आवयेतम् आवयेत
उत्तमआवयेयम् आवयेव आवयेम


आत्मनेपदेएकद्विबहु
प्रथमआवयेत आवयेयाताम् आवयेरन्
मध्यमआवयेथाः आवयेयाथाम् आवयेध्वम्
उत्तमआवयेय आवयेवहि आवयेमहि


कर्मणिएकद्विबहु
प्रथमआव्येत आव्येयाताम् आव्येरन्
मध्यमआव्येथाः आव्येयाथाम् आव्येध्वम्
उत्तमआव्येय आव्येवहि आव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआवयतु आवयताम् आवयन्तु
मध्यमआवय आवयतम् आवयत
उत्तमआवयानि आवयाव आवयाम


आत्मनेपदेएकद्विबहु
प्रथमआवयताम् आवयेताम् आवयन्ताम्
मध्यमआवयस्व आवयेथाम् आवयध्वम्
उत्तमआवयै आवयावहै आवयामहै


कर्मणिएकद्विबहु
प्रथमआव्यताम् आव्येताम् आव्यन्ताम्
मध्यमआव्यस्व आव्येथाम् आव्यध्वम्
उत्तमआव्यै आव्यावहै आव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआवयिष्यति आवयिष्यतः आवयिष्यन्ति
मध्यमआवयिष्यसि आवयिष्यथः आवयिष्यथ
उत्तमआवयिष्यामि आवयिष्यावः आवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआवयिष्यते आवयिष्येते आवयिष्यन्ते
मध्यमआवयिष्यसे आवयिष्येथे आवयिष्यध्वे
उत्तमआवयिष्ये आवयिष्यावहे आवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआवयिता आवयितारौ आवयितारः
मध्यमआवयितासि आवयितास्थः आवयितास्थ
उत्तमआवयितास्मि आवयितास्वः आवयितास्मः

कृदन्त

क्त
आवित m. n. आविता f.

क्तवतु
आवितवत् m. n. आवितवती f.

शतृ
आवयत् m. n. आवयन्ती f.

शानच्
आवयमान m. n. आवयमाना f.

शानच् कर्मणि
आव्यमान m. n. आव्यमाना f.

लुडादेश पर
आवयिष्यत् m. n. आवयिष्यन्ती f.

लुडादेश आत्म
आवयिष्यमाण m. n. आवयिष्यमाणा f.

यत्
आव्य m. n. आव्या f.

अनीयर्
आवनीय m. n. आवनीया f.

अव्यय

तुमुन्
आवयितुम्

क्त्वा
आवयित्वा

ल्यप्
॰आव्य

लिट्
आवयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria