सुबन्तावली ?आवयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआवयन्ती आवयन्त्यौ आवयन्त्यः
सम्बोधनम्आवयन्ति आवयन्त्यौ आवयन्त्यः
द्वितीयाआवयन्तीम् आवयन्त्यौ आवयन्तीः
तृतीयाआवयन्त्या आवयन्तीभ्याम् आवयन्तीभिः
चतुर्थीआवयन्त्यै आवयन्तीभ्याम् आवयन्तीभ्यः
पञ्चमीआवयन्त्याः आवयन्तीभ्याम् आवयन्तीभ्यः
षष्ठीआवयन्त्याः आवयन्त्योः आवयन्तीनाम्
सप्तमीआवयन्त्याम् आवयन्त्योः आवयन्तीषु

समास आवयन्ति आवयन्ती

अव्यय ॰आवयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria