तिङन्तावली अर्थ्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमअर्थयते अर्थयेते अर्थयन्ते
मध्यमअर्थयसे अर्थयेथे अर्थयध्वे
उत्तमअर्थये अर्थयावहे अर्थयामहे


कर्मणिएकद्विबहु
प्रथमअर्थ्यते अर्थ्येते अर्थ्यन्ते
मध्यमअर्थ्यसे अर्थ्येथे अर्थ्यध्वे
उत्तमअर्थ्ये अर्थ्यावहे अर्थ्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआर्थयत आर्थयेताम् आर्थयन्त
मध्यमआर्थयथाः आर्थयेथाम् आर्थयध्वम्
उत्तमआर्थये आर्थयावहि आर्थयामहि


कर्मणिएकद्विबहु
प्रथमआर्थ्यत आर्थ्येताम् आर्थ्यन्त
मध्यमआर्थ्यथाः आर्थ्येथाम् आर्थ्यध्वम्
उत्तमआर्थ्ये आर्थ्यावहि आर्थ्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअर्थयेत अर्थयेयाताम् अर्थयेरन्
मध्यमअर्थयेथाः अर्थयेयाथाम् अर्थयेध्वम्
उत्तमअर्थयेय अर्थयेवहि अर्थयेमहि


कर्मणिएकद्विबहु
प्रथमअर्थ्येत अर्थ्येयाताम् अर्थ्येरन्
मध्यमअर्थ्येथाः अर्थ्येयाथाम् अर्थ्येध्वम्
उत्तमअर्थ्येय अर्थ्येवहि अर्थ्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअर्थयताम् अर्थयेताम् अर्थयन्ताम्
मध्यमअर्थयस्व अर्थयेथाम् अर्थयध्वम्
उत्तमअर्थयै अर्थयावहै अर्थयामहै


कर्मणिएकद्विबहु
प्रथमअर्थ्यताम् अर्थ्येताम् अर्थ्यन्ताम्
मध्यमअर्थ्यस्व अर्थ्येथाम् अर्थ्यध्वम्
उत्तमअर्थ्यै अर्थ्यावहै अर्थ्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमअर्थयिष्यते अर्थयिष्येते अर्थयिष्यन्ते
मध्यमअर्थयिष्यसे अर्थयिष्येथे अर्थयिष्यध्वे
उत्तमअर्थयिष्ये अर्थयिष्यावहे अर्थयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्थयिता अर्थयितारौ अर्थयितारः
मध्यमअर्थयितासि अर्थयितास्थः अर्थयितास्थ
उत्तमअर्थयितास्मि अर्थयितास्वः अर्थयितास्मः

कृदन्त

क्त
अर्थित m. n. अर्थिता f.

क्तवतु
अर्थितवत् m. n. अर्थितवती f.

शानच्
अर्थयमान m. n. अर्थयमाना f.

शानच् कर्मणि
अर्थ्यमान m. n. अर्थ्यमाना f.

लुडादेश आत्म
अर्थयिष्यमाण m. n. अर्थयिष्यमाणा f.

तव्य
अर्थयितव्य m. n. अर्थयितव्या f.

यत्
अर्थ्य m. n. अर्थ्या f.

अनीयर्
अर्थनीय m. n. अर्थनीया f.

अव्यय

तुमुन्
अर्थयितुम्

क्त्वा
अर्थयित्वा

ल्यप्
॰अर्थ्य

लिट्
अर्थयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयति अर्थापयतः अर्थापयन्ति
मध्यमअर्थापयसि अर्थापयथः अर्थापयथ
उत्तमअर्थापयामि अर्थापयावः अर्थापयामः


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयते अर्थापयेते अर्थापयन्ते
मध्यमअर्थापयसे अर्थापयेथे अर्थापयध्वे
उत्तमअर्थापये अर्थापयावहे अर्थापयामहे


कर्मणिएकद्विबहु
प्रथमअर्थाप्यते अर्थाप्येते अर्थाप्यन्ते
मध्यमअर्थाप्यसे अर्थाप्येथे अर्थाप्यध्वे
उत्तमअर्थाप्ये अर्थाप्यावहे अर्थाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्थापयत् आर्थापयताम् आर्थापयन्
मध्यमआर्थापयः आर्थापयतम् आर्थापयत
उत्तमआर्थापयम् आर्थापयाव आर्थापयाम


आत्मनेपदेएकद्विबहु
प्रथमआर्थापयत आर्थापयेताम् आर्थापयन्त
मध्यमआर्थापयथाः आर्थापयेथाम् आर्थापयध्वम्
उत्तमआर्थापये आर्थापयावहि आर्थापयामहि


कर्मणिएकद्विबहु
प्रथमआर्थाप्यत आर्थाप्येताम् आर्थाप्यन्त
मध्यमआर्थाप्यथाः आर्थाप्येथाम् आर्थाप्यध्वम्
उत्तमआर्थाप्ये आर्थाप्यावहि आर्थाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयेत् अर्थापयेताम् अर्थापयेयुः
मध्यमअर्थापयेः अर्थापयेतम् अर्थापयेत
उत्तमअर्थापयेयम् अर्थापयेव अर्थापयेम


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयेत अर्थापयेयाताम् अर्थापयेरन्
मध्यमअर्थापयेथाः अर्थापयेयाथाम् अर्थापयेध्वम्
उत्तमअर्थापयेय अर्थापयेवहि अर्थापयेमहि


कर्मणिएकद्विबहु
प्रथमअर्थाप्येत अर्थाप्येयाताम् अर्थाप्येरन्
मध्यमअर्थाप्येथाः अर्थाप्येयाथाम् अर्थाप्येध्वम्
उत्तमअर्थाप्येय अर्थाप्येवहि अर्थाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयतु अर्थापयताम् अर्थापयन्तु
मध्यमअर्थापय अर्थापयतम् अर्थापयत
उत्तमअर्थापयानि अर्थापयाव अर्थापयाम


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयताम् अर्थापयेताम् अर्थापयन्ताम्
मध्यमअर्थापयस्व अर्थापयेथाम् अर्थापयध्वम्
उत्तमअर्थापयै अर्थापयावहै अर्थापयामहै


कर्मणिएकद्विबहु
प्रथमअर्थाप्यताम् अर्थाप्येताम् अर्थाप्यन्ताम्
मध्यमअर्थाप्यस्व अर्थाप्येथाम् अर्थाप्यध्वम्
उत्तमअर्थाप्यै अर्थाप्यावहै अर्थाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयिष्यति अर्थापयिष्यतः अर्थापयिष्यन्ति
मध्यमअर्थापयिष्यसि अर्थापयिष्यथः अर्थापयिष्यथ
उत्तमअर्थापयिष्यामि अर्थापयिष्यावः अर्थापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्थापयिष्यते अर्थापयिष्येते अर्थापयिष्यन्ते
मध्यमअर्थापयिष्यसे अर्थापयिष्येथे अर्थापयिष्यध्वे
उत्तमअर्थापयिष्ये अर्थापयिष्यावहे अर्थापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्थापयिता अर्थापयितारौ अर्थापयितारः
मध्यमअर्थापयितासि अर्थापयितास्थः अर्थापयितास्थ
उत्तमअर्थापयितास्मि अर्थापयितास्वः अर्थापयितास्मः

कृदन्त

क्त
अर्थापित m. n. अर्थापिता f.

क्तवतु
अर्थापितवत् m. n. अर्थापितवती f.

शतृ
अर्थापयत् m. n. अर्थापयन्ती f.

शानच्
अर्थापयमान m. n. अर्थापयमाना f.

शानच् कर्मणि
अर्थाप्यमान m. n. अर्थाप्यमाना f.

लुडादेश पर
अर्थापयिष्यत् m. n. अर्थापयिष्यन्ती f.

लुडादेश आत्म
अर्थापयिष्यमाण m. n. अर्थापयिष्यमाणा f.

यत्
अर्थाप्य m. n. अर्थाप्या f.

अनीयर्
अर्थापनीय m. n. अर्थापनीया f.

तव्य
अर्थापयितव्य m. n. अर्थापयितव्या f.

अव्यय

तुमुन्
अर्थापयितुम्

क्त्वा
अर्थापयित्वा

ल्यप्
॰अर्थाप्य

लिट्
अर्थापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria