तिङन्तावली अर्घ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्घति अर्घतः अर्घन्ति
मध्यमअर्घसि अर्घथः अर्घथ
उत्तमअर्घामि अर्घावः अर्घामः


कर्मणिएकद्विबहु
प्रथमअर्घ्यते अर्घ्येते अर्घ्यन्ते
मध्यमअर्घ्यसे अर्घ्येथे अर्घ्यध्वे
उत्तमअर्घ्ये अर्घ्यावहे अर्घ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्घत् आर्घताम् आर्घन्
मध्यमआर्घः आर्घतम् आर्घत
उत्तमआर्घम् आर्घाव आर्घाम


कर्मणिएकद्विबहु
प्रथमआर्घ्यत आर्घ्येताम् आर्घ्यन्त
मध्यमआर्घ्यथाः आर्घ्येथाम् आर्घ्यध्वम्
उत्तमआर्घ्ये आर्घ्यावहि आर्घ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्घेत् अर्घेताम् अर्घेयुः
मध्यमअर्घेः अर्घेतम् अर्घेत
उत्तमअर्घेयम् अर्घेव अर्घेम


कर्मणिएकद्विबहु
प्रथमअर्घ्येत अर्घ्येयाताम् अर्घ्येरन्
मध्यमअर्घ्येथाः अर्घ्येयाथाम् अर्घ्येध्वम्
उत्तमअर्घ्येय अर्घ्येवहि अर्घ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्घतु अर्घताम् अर्घन्तु
मध्यमअर्घ अर्घतम् अर्घत
उत्तमअर्घाणि अर्घाव अर्घाम


कर्मणिएकद्विबहु
प्रथमअर्घ्यताम् अर्घ्येताम् अर्घ्यन्ताम्
मध्यमअर्घ्यस्व अर्घ्येथाम् अर्घ्यध्वम्
उत्तमअर्घ्यै अर्घ्यावहै अर्घ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्घिष्यति अर्घिष्यतः अर्घिष्यन्ति
मध्यमअर्घिष्यसि अर्घिष्यथः अर्घिष्यथ
उत्तमअर्घिष्यामि अर्घिष्यावः अर्घिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्घिता अर्घितारौ अर्घितारः
मध्यमअर्घितासि अर्घितास्थः अर्घितास्थ
उत्तमअर्घितास्मि अर्घितास्वः अर्घितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनर्घ अनर्घतुः अनर्घुः
मध्यमअनर्घिथ अनर्घथुः अनर्घ
उत्तमअनर्घ अनर्घिव अनर्घिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्घ्यात् अर्घ्यास्ताम् अर्घ्यासुः
मध्यमअर्घ्याः अर्घ्यास्तम् अर्घ्यास्त
उत्तमअर्घ्यासम् अर्घ्यास्व अर्घ्यास्म

कृदन्त

क्त
अर्घित m. n. अर्घिता f.

क्तवतु
अर्घितवत् m. n. अर्घितवती f.

शतृ
अर्घत् m. n. अर्घन्ती f.

शानच् कर्मणि
अर्घ्यमाण m. n. अर्घ्यमाणा f.

लुडादेश पर
अर्घिष्यत् m. n. अर्घिष्यन्ती f.

तव्य
अर्घितव्य m. n. अर्घितव्या f.

यत्
अर्घ्य m. n. अर्घ्या f.

अनीयर्
अर्घणीय m. n. अर्घणीया f.

लिडादेश पर
अनर्घ्वस् m. n. अनर्घुषी f.

अव्यय

तुमुन्
अर्घितुम्

क्त्वा
अर्घित्वा

ल्यप्
॰अर्घ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria