सुबन्तावली ?अपकृत्तवत्

Roma

पुमान्एकद्विबहु
प्रथमाअपकृत्तवान् अपकृत्तवन्तौ अपकृत्तवन्तः
सम्बोधनम्अपकृत्तवन् अपकृत्तवन्तौ अपकृत्तवन्तः
द्वितीयाअपकृत्तवन्तम् अपकृत्तवन्तौ अपकृत्तवतः
तृतीयाअपकृत्तवता अपकृत्तवद्भ्याम् अपकृत्तवद्भिः
चतुर्थीअपकृत्तवते अपकृत्तवद्भ्याम् अपकृत्तवद्भ्यः
पञ्चमीअपकृत्तवतः अपकृत्तवद्भ्याम् अपकृत्तवद्भ्यः
षष्ठीअपकृत्तवतः अपकृत्तवतोः अपकृत्तवताम्
सप्तमीअपकृत्तवति अपकृत्तवतोः अपकृत्तवत्सु

समास अपकृत्तवत्

अव्यय ॰अपकृत्तवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria