सुबन्तावली ?अन्वर्धिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअन्वर्धिष्यन्ती अन्वर्धिष्यन्त्यौ अन्वर्धिष्यन्त्यः
सम्बोधनम्अन्वर्धिष्यन्ति अन्वर्धिष्यन्त्यौ अन्वर्धिष्यन्त्यः
द्वितीयाअन्वर्धिष्यन्तीम् अन्वर्धिष्यन्त्यौ अन्वर्धिष्यन्तीः
तृतीयाअन्वर्धिष्यन्त्या अन्वर्धिष्यन्तीभ्याम् अन्वर्धिष्यन्तीभिः
चतुर्थीअन्वर्धिष्यन्त्यै अन्वर्धिष्यन्तीभ्याम् अन्वर्धिष्यन्तीभ्यः
पञ्चमीअन्वर्धिष्यन्त्याः अन्वर्धिष्यन्तीभ्याम् अन्वर्धिष्यन्तीभ्यः
षष्ठीअन्वर्धिष्यन्त्याः अन्वर्धिष्यन्त्योः अन्वर्धिष्यन्तीनाम्
सप्तमीअन्वर्धिष्यन्त्याम् अन्वर्धिष्यन्त्योः अन्वर्धिष्यन्तीषु

समास अन्वर्धिष्यन्ति अन्वर्धिष्यन्ती

अव्यय ॰अन्वर्धिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria