तिङन्तावली अह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअह्नोति अह्नुतः अह्नुवन्ति
मध्यमअह्नोषि अह्नुथः अह्नुथ
उत्तमअह्नोमि अह्नुवः अह्नुमः


आत्मनेपदेएकद्विबहु
प्रथमअह्नुते अह्नुवाते अह्नुवते
मध्यमअह्नुषे अह्नुवाथे अह्नुध्वे
उत्तमअह्नुवे अह्नुवहे अह्नुमहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआह्नोत् आह्नुताम् आह्नुवन्
मध्यमआह्नोः आह्नुतम् आह्नुत
उत्तमआह्नवम् आह्नुव आह्नुम


आत्मनेपदेएकद्विबहु
प्रथमआह्नुत आह्नुवाताम् आह्नुवत
मध्यमआह्नुथाः आह्नुवाथाम् आह्नुध्वम्
उत्तमआह्नुवि आह्नुवहि आह्नुमहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअह्नुयात् अह्नुयाताम् अह्नुयुः
मध्यमअह्नुयाः अह्नुयातम् अह्नुयात
उत्तमअह्नुयाम् अह्नुयाव अह्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्नुवीत अह्नुवीयाताम् अह्नुवीरन्
मध्यमअह्नुवीथाः अह्नुवीयाथाम् अह्नुवीध्वम्
उत्तमअह्नुवीय अह्नुवीवहि अह्नुवीमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअह्नोतु अह्नुताम् अह्नुवन्तु
मध्यमअह्नुहि अह्नुतम् अह्नुत
उत्तमअह्नवानि अह्नवाव अह्नवाम


आत्मनेपदेएकद्विबहु
प्रथमअह्नुताम् अह्नुवाताम् अह्नुवताम्
मध्यमअह्नुष्व अह्नुवाथाम् अह्नुध्वम्
उत्तमअह्नवै अह्नवावहै अह्नवामहै


लिट्

परस्मैपदेएकद्विबहु
प्रथमआह आहतुः आहुः
मध्यमआत्थ आहथुः
उत्तम

कृदन्त

शतृ
अह्नुवत् m. n. अह्नुवती f.

शानच्
अह्न्वान m. n. अह्न्वाना f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria