तिङन्तावली अघ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअघायति अघायतः अघायन्ति
मध्यमअघायसि अघायथः अघायथ
उत्तमअघायामि अघायावः अघायामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमआघायत् आघायताम् आघायन्
मध्यमआघायः आघायतम् आघायत
उत्तमआघायम् आघायाव आघायाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअघायेत् अघायेताम् अघायेयुः
मध्यमअघायेः अघायेतम् अघायेत
उत्तमअघायेयम् अघायेव अघायेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअघायतु अघायताम् अघायन्तु
मध्यमअघाय अघायतम् अघायत
उत्तमअघायानि अघायाव अघायाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमअघायिष्यति अघायिष्यतः अघायिष्यन्ति
मध्यमअघायिष्यसि अघायिष्यथः अघायिष्यथ
उत्तमअघायिष्यामि अघायिष्यावः अघायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअघायिष्यते अघायिष्येते अघायिष्यन्ते
मध्यमअघायिष्यसे अघायिष्येथे अघायिष्यध्वे
उत्तमअघायिष्ये अघायिष्यावहे अघायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअघायिता अघायितारौ अघायितारः
मध्यमअघायितासि अघायितास्थः अघायितास्थ
उत्तमअघायितास्मि अघायितास्वः अघायितास्मः

कृदन्त

क्त
अघित m. n. अघिता f.

क्तवतु
अघितवत् m. n. अघितवती f.

शतृ
अघायत् m. n. अघायन्ती f.

लुडादेश पर
अघायिष्यत् m. n. अघायिष्यन्ती f.

लुडादेश आत्म
अघायिष्यमाण m. n. अघायिष्यमाणा f.

तव्य
अघायितव्य m. n. अघायितव्या f.

अव्यय

तुमुन्
अघायितुम्

क्त्वा
अघायित्वा

लिट्
अघायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria