सुबन्तावली ?अघायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअघायिष्यन्ती अघायिष्यन्त्यौ अघायिष्यन्त्यः
सम्बोधनम्अघायिष्यन्ति अघायिष्यन्त्यौ अघायिष्यन्त्यः
द्वितीयाअघायिष्यन्तीम् अघायिष्यन्त्यौ अघायिष्यन्तीः
तृतीयाअघायिष्यन्त्या अघायिष्यन्तीभ्याम् अघायिष्यन्तीभिः
चतुर्थीअघायिष्यन्त्यै अघायिष्यन्तीभ्याम् अघायिष्यन्तीभ्यः
पञ्चमीअघायिष्यन्त्याः अघायिष्यन्तीभ्याम् अघायिष्यन्तीभ्यः
षष्ठीअघायिष्यन्त्याः अघायिष्यन्त्योः अघायिष्यन्तीनाम्
सप्तमीअघायिष्यन्त्याम् अघायिष्यन्त्योः अघायिष्यन्तीषु

समास अघायिष्यन्ति अघायिष्यन्ती

अव्यय ॰अघायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria