तिङन्तावली ?अघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअघयति अघयतः अघयन्ति
मध्यमअघयसि अघयथः अघयथ
उत्तमअघयामि अघयावः अघयामः


आत्मनेपदेएकद्विबहु
प्रथमअघयते अघयेते अघयन्ते
मध्यमअघयसे अघयेथे अघयध्वे
उत्तमअघये अघयावहे अघयामहे


कर्मणिएकद्विबहु
प्रथमअघ्यते अघ्येते अघ्यन्ते
मध्यमअघ्यसे अघ्येथे अघ्यध्वे
उत्तमअघ्ये अघ्यावहे अघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआघयत् आघयताम् आघयन्
मध्यमआघयः आघयतम् आघयत
उत्तमआघयम् आघयाव आघयाम


आत्मनेपदेएकद्विबहु
प्रथमआघयत आघयेताम् आघयन्त
मध्यमआघयथाः आघयेथाम् आघयध्वम्
उत्तमआघये आघयावहि आघयामहि


कर्मणिएकद्विबहु
प्रथमआघ्यत आघ्येताम् आघ्यन्त
मध्यमआघ्यथाः आघ्येथाम् आघ्यध्वम्
उत्तमआघ्ये आघ्यावहि आघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअघयेत् अघयेताम् अघयेयुः
मध्यमअघयेः अघयेतम् अघयेत
उत्तमअघयेयम् अघयेव अघयेम


आत्मनेपदेएकद्विबहु
प्रथमअघयेत अघयेयाताम् अघयेरन्
मध्यमअघयेथाः अघयेयाथाम् अघयेध्वम्
उत्तमअघयेय अघयेवहि अघयेमहि


कर्मणिएकद्विबहु
प्रथमअघ्येत अघ्येयाताम् अघ्येरन्
मध्यमअघ्येथाः अघ्येयाथाम् अघ्येध्वम्
उत्तमअघ्येय अघ्येवहि अघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअघयतु अघयताम् अघयन्तु
मध्यमअघय अघयतम् अघयत
उत्तमअघयानि अघयाव अघयाम


आत्मनेपदेएकद्विबहु
प्रथमअघयताम् अघयेताम् अघयन्ताम्
मध्यमअघयस्व अघयेथाम् अघयध्वम्
उत्तमअघयै अघयावहै अघयामहै


कर्मणिएकद्विबहु
प्रथमअघ्यताम् अघ्येताम् अघ्यन्ताम्
मध्यमअघ्यस्व अघ्येथाम् अघ्यध्वम्
उत्तमअघ्यै अघ्यावहै अघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअघयिष्यति अघयिष्यतः अघयिष्यन्ति
मध्यमअघयिष्यसि अघयिष्यथः अघयिष्यथ
उत्तमअघयिष्यामि अघयिष्यावः अघयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअघयिष्यते अघयिष्येते अघयिष्यन्ते
मध्यमअघयिष्यसे अघयिष्येथे अघयिष्यध्वे
उत्तमअघयिष्ये अघयिष्यावहे अघयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअघयिता अघयितारौ अघयितारः
मध्यमअघयितासि अघयितास्थः अघयितास्थ
उत्तमअघयितास्मि अघयितास्वः अघयितास्मः

कृदन्त

क्त
अघित m. n. अघिता f.

क्तवतु
अघितवत् m. n. अघितवती f.

शतृ
अघयत् m. n. अघयन्ती f.

शानच्
अघयमान m. n. अघयमाना f.

शानच् कर्मणि
अघ्यमान m. n. अघ्यमाना f.

लुडादेश पर
अघयिष्यत् m. n. अघयिष्यन्ती f.

लुडादेश आत्म
अघयिष्यमाण m. n. अघयिष्यमाणा f.

तव्य
अघयितव्य m. n. अघयितव्या f.

यत्
अघ्य m. n. अघ्या f.

अनीयर्
अघनीय m. n. अघनीया f.

अव्यय

तुमुन्
अघयितुम्

क्त्वा
अघयित्वा

ल्यप्
॰अघय्य

लिट्
अघयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria