सुबन्तावली ?अघयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअघयिष्यमाणम् अघयिष्यमाणे अघयिष्यमाणानि
सम्बोधनम्अघयिष्यमाण अघयिष्यमाणे अघयिष्यमाणानि
द्वितीयाअघयिष्यमाणम् अघयिष्यमाणे अघयिष्यमाणानि
तृतीयाअघयिष्यमाणेन अघयिष्यमाणाभ्याम् अघयिष्यमाणैः
चतुर्थीअघयिष्यमाणाय अघयिष्यमाणाभ्याम् अघयिष्यमाणेभ्यः
पञ्चमीअघयिष्यमाणात् अघयिष्यमाणाभ्याम् अघयिष्यमाणेभ्यः
षष्ठीअघयिष्यमाणस्य अघयिष्यमाणयोः अघयिष्यमाणानाम्
सप्तमीअघयिष्यमाणे अघयिष्यमाणयोः अघयिष्यमाणेषु

समास अघयिष्यमाण

अव्यय ॰अघयिष्यमाणम् ॰अघयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria