तिङन्तावली अद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअत्ति अत्तः अदन्ति
मध्यमअत्सि अत्थः अत्थ
उत्तमअद्मि अद्वः अद्मः


कर्मणिएकद्विबहु
प्रथमअद्यते अद्येते अद्यन्ते
मध्यमअद्यसे अद्येथे अद्यध्वे
उत्तमअद्ये अद्यावहे अद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआदत् आत्ताम् आदन्
मध्यमआदः आत्तम् आत्त
उत्तमआदम् आद्व आद्म


कर्मणिएकद्विबहु
प्रथमआद्यत आद्येताम् आद्यन्त
मध्यमआद्यथाः आद्येथाम् आद्यध्वम्
उत्तमआद्ये आद्यावहि आद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअद्यात् अद्याताम् अद्युः
मध्यमअद्याः अद्यातम् अद्यात
उत्तमअद्याम् अद्याव अद्याम


कर्मणिएकद्विबहु
प्रथमअद्येत अद्येयाताम् अद्येरन्
मध्यमअद्येथाः अद्येयाथाम् अद्येध्वम्
उत्तमअद्येय अद्येवहि अद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअत्तु अत्ताम् अदन्तु
मध्यमअद्धि अत्तम् अत्त
उत्तमअदानि अदाव अदाम


कर्मणिएकद्विबहु
प्रथमअद्यताम् अद्येताम् अद्यन्ताम्
मध्यमअद्यस्व अद्येथाम् अद्यध्वम्
उत्तमअद्यै अद्यावहै अद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअत्स्यति अत्स्यतः अत्स्यन्ति
मध्यमअत्स्यसि अत्स्यथः अत्स्यथ
उत्तमअत्स्यामि अत्स्यावः अत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअत्ता अत्तारौ अत्तारः
मध्यमअत्तासि अत्तास्थः अत्तास्थ
उत्तमअत्तास्मि अत्तास्वः अत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआद आदतुः आदुः
मध्यमआदिथ आदथुः आद
उत्तमआद आदिव आदिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअद्यात् अद्यास्ताम् अद्यासुः
मध्यमअद्याः अद्यास्तम् अद्यास्त
उत्तमअद्यासम् अद्यास्व अद्यास्म

कृदन्त

शतृ
अदत् m. n. अदती f.

शानच् कर्मणि
अद्यमान m. n. अद्यमाना f.

लुडादेश पर
अत्स्यत् m. n. अत्स्यन्ती f.

तव्य
अत्तव्य m. n. अत्तव्या f.

यत्
आद्य m. n. आद्या f.

अनीयर्
अदनीय m. n. अदनीया f.

लिडादेश पर
आदिवस् m. n. आदुषी f.

अव्यय

तुमुन्
अत्तुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआदयति आदयतः आदयन्ति
मध्यमआदयसि आदयथः आदयथ
उत्तमआदयामि आदयावः आदयामः


आत्मनेपदेएकद्विबहु
प्रथमआदयते आदयेते आदयन्ते
मध्यमआदयसे आदयेथे आदयध्वे
उत्तमआदये आदयावहे आदयामहे


कर्मणिएकद्विबहु
प्रथमआद्यते आद्येते आद्यन्ते
मध्यमआद्यसे आद्येथे आद्यध्वे
उत्तमआद्ये आद्यावहे आद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआदयत् आदयताम् आदयन्
मध्यमआदयः आदयतम् आदयत
उत्तमआदयम् आदयाव आदयाम


आत्मनेपदेएकद्विबहु
प्रथमआदयत आदयेताम् आदयन्त
मध्यमआदयथाः आदयेथाम् आदयध्वम्
उत्तमआदये आदयावहि आदयामहि


कर्मणिएकद्विबहु
प्रथमआद्यत आद्येताम् आद्यन्त
मध्यमआद्यथाः आद्येथाम् आद्यध्वम्
उत्तमआद्ये आद्यावहि आद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआदयेत् आदयेताम् आदयेयुः
मध्यमआदयेः आदयेतम् आदयेत
उत्तमआदयेयम् आदयेव आदयेम


आत्मनेपदेएकद्विबहु
प्रथमआदयेत आदयेयाताम् आदयेरन्
मध्यमआदयेथाः आदयेयाथाम् आदयेध्वम्
उत्तमआदयेय आदयेवहि आदयेमहि


कर्मणिएकद्विबहु
प्रथमआद्येत आद्येयाताम् आद्येरन्
मध्यमआद्येथाः आद्येयाथाम् आद्येध्वम्
उत्तमआद्येय आद्येवहि आद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआदयतु आदयताम् आदयन्तु
मध्यमआदय आदयतम् आदयत
उत्तमआदयानि आदयाव आदयाम


आत्मनेपदेएकद्विबहु
प्रथमआदयताम् आदयेताम् आदयन्ताम्
मध्यमआदयस्व आदयेथाम् आदयध्वम्
उत्तमआदयै आदयावहै आदयामहै


कर्मणिएकद्विबहु
प्रथमआद्यताम् आद्येताम् आद्यन्ताम्
मध्यमआद्यस्व आद्येथाम् आद्यध्वम्
उत्तमआद्यै आद्यावहै आद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआदयिष्यति आदयिष्यतः आदयिष्यन्ति
मध्यमआदयिष्यसि आदयिष्यथः आदयिष्यथ
उत्तमआदयिष्यामि आदयिष्यावः आदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआदयिष्यते आदयिष्येते आदयिष्यन्ते
मध्यमआदयिष्यसे आदयिष्येथे आदयिष्यध्वे
उत्तमआदयिष्ये आदयिष्यावहे आदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआदयिता आदयितारौ आदयितारः
मध्यमआदयितासि आदयितास्थः आदयितास्थ
उत्तमआदयितास्मि आदयितास्वः आदयितास्मः

कृदन्त

क्त
आदित m. n. आदिता f.

क्तवतु
आदितवत् m. n. आदितवती f.

शतृ
आदयत् m. n. आदयन्ती f.

शानच्
आदयमान m. n. आदयमाना f.

शानच् कर्मणि
आद्यमान m. n. आद्यमाना f.

लुडादेश पर
आदयिष्यत् m. n. आदयिष्यन्ती f.

लुडादेश आत्म
आदयिष्यमाण m. n. आदयिष्यमाणा f.

यत्
आद्य m. n. आद्या f.

अनीयर्
आदनीय m. n. आदनीया f.

तव्य
आदयितव्य m. n. आदयितव्या f.

अव्यय

तुमुन्
आदयितुम्

क्त्वा
आदयित्वा

ल्यप्
॰आद्य

लिट्
आदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria