तिङन्तावली अण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअण्यति अण्यतः अण्यन्ति
मध्यमअण्यसि अण्यथः अण्यथ
उत्तमअण्यामि अण्यावः अण्यामः


आत्मनेपदेएकद्विबहु
प्रथमअण्यते अण्येते अण्यन्ते
मध्यमअण्यसे अण्येथे अण्यध्वे
उत्तमअण्ये अण्यावहे अण्यामहे


कर्मणिएकद्विबहु
प्रथमअण्यते अण्येते अण्यन्ते
मध्यमअण्यसे अण्येथे अण्यध्वे
उत्तमअण्ये अण्यावहे अण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआण्यत् आण्यताम् आण्यन्
मध्यमआण्यः आण्यतम् आण्यत
उत्तमआण्यम् आण्याव आण्याम


आत्मनेपदेएकद्विबहु
प्रथमआण्यत आण्येताम् आण्यन्त
मध्यमआण्यथाः आण्येथाम् आण्यध्वम्
उत्तमआण्ये आण्यावहि आण्यामहि


कर्मणिएकद्विबहु
प्रथमआण्यत आण्येताम् आण्यन्त
मध्यमआण्यथाः आण्येथाम् आण्यध्वम्
उत्तमआण्ये आण्यावहि आण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअण्येत् अण्येताम् अण्येयुः
मध्यमअण्येः अण्येतम् अण्येत
उत्तमअण्येयम् अण्येव अण्येम


आत्मनेपदेएकद्विबहु
प्रथमअण्येत अण्येयाताम् अण्येरन्
मध्यमअण्येथाः अण्येयाथाम् अण्येध्वम्
उत्तमअण्येय अण्येवहि अण्येमहि


कर्मणिएकद्विबहु
प्रथमअण्येत अण्येयाताम् अण्येरन्
मध्यमअण्येथाः अण्येयाथाम् अण्येध्वम्
उत्तमअण्येय अण्येवहि अण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअण्यतु अण्यताम् अण्यन्तु
मध्यमअण्य अण्यतम् अण्यत
उत्तमअण्यानि अण्याव अण्याम


आत्मनेपदेएकद्विबहु
प्रथमअण्यताम् अण्येताम् अण्यन्ताम्
मध्यमअण्यस्व अण्येथाम् अण्यध्वम्
उत्तमअण्यै अण्यावहै अण्यामहै


कर्मणिएकद्विबहु
प्रथमअण्यताम् अण्येताम् अण्यन्ताम्
मध्यमअण्यस्व अण्येथाम् अण्यध्वम्
उत्तमअण्यै अण्यावहै अण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअणिष्यति अणिष्यतः अणिष्यन्ति
मध्यमअणिष्यसि अणिष्यथः अणिष्यथ
उत्तमअणिष्यामि अणिष्यावः अणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअणिष्यते अणिष्येते अणिष्यन्ते
मध्यमअणिष्यसे अणिष्येथे अणिष्यध्वे
उत्तमअणिष्ये अणिष्यावहे अणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअणिता अणितारौ अणितारः
मध्यमअणितासि अणितास्थः अणितास्थ
उत्तमअणितास्मि अणितास्वः अणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआण आणतुः आणुः
मध्यमआणिथ आणथुः आण
उत्तमआण आणिव आणिम


आत्मनेपदेएकद्विबहु
प्रथमआणे आणाते आणिरे
मध्यमआणिषे आणाथे आणिध्वे
उत्तमआणे आणिवहे आणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअण्यात् अण्यास्ताम् अण्यासुः
मध्यमअण्याः अण्यास्तम् अण्यास्त
उत्तमअण्यासम् अण्यास्व अण्यास्म

कृदन्त

क्त
अण्त m. n. अण्ता f.

क्तवतु
अण्तवत् m. n. अण्तवती f.

शतृ
अण्यत् m. n. अण्यन्ती f.

शानच्
अण्यमान m. n. अण्यमाना f.

शानच् कर्मणि
अण्यमान m. n. अण्यमाना f.

लुडादेश पर
अणिष्यत् m. n. अणिष्यन्ती f.

लुडादेश आत्म
अणिष्यमाण m. n. अणिष्यमाणा f.

तव्य
अणितव्य m. n. अणितव्या f.

यत्
आण्य m. n. आण्या f.

अनीयर्
अणनीय m. n. अणनीया f.

लिडादेश पर
आणिवस् m. n. आणुषी f.

लिडादेश आत्म
आणान m. n. आणाना f.

अव्यय

तुमुन्
अणितुम्

क्त्वा
अण्त्वा

ल्यप्
॰अण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria