सुबन्तावली ?ऋफत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋफत् ऋफन्ती ऋफती ऋफन्ति
सम्बोधनम्ऋफत् ऋफन्ती ऋफती ऋफन्ति
द्वितीयाऋफत् ऋफन्ती ऋफती ऋफन्ति
तृतीयाऋफता ऋफद्भ्याम् ऋफद्भिः
चतुर्थीऋफते ऋफद्भ्याम् ऋफद्भ्यः
पञ्चमीऋफतः ऋफद्भ्याम् ऋफद्भ्यः
षष्ठीऋफतः ऋफतोः ऋफताम्
सप्तमीऋफति ऋफतोः ऋफत्सु

अव्यय ॰ऋफतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria