Conjugation tables of ?śībh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśībhāmi śībhāvaḥ śībhāmaḥ
Secondśībhasi śībhathaḥ śībhatha
Thirdśībhati śībhataḥ śībhanti


MiddleSingularDualPlural
Firstśībhe śībhāvahe śībhāmahe
Secondśībhase śībhethe śībhadhve
Thirdśībhate śībhete śībhante


PassiveSingularDualPlural
Firstśībhye śībhyāvahe śībhyāmahe
Secondśībhyase śībhyethe śībhyadhve
Thirdśībhyate śībhyete śībhyante


Imperfect

ActiveSingularDualPlural
Firstaśībham aśībhāva aśībhāma
Secondaśībhaḥ aśībhatam aśībhata
Thirdaśībhat aśībhatām aśībhan


MiddleSingularDualPlural
Firstaśībhe aśībhāvahi aśībhāmahi
Secondaśībhathāḥ aśībhethām aśībhadhvam
Thirdaśībhata aśībhetām aśībhanta


PassiveSingularDualPlural
Firstaśībhye aśībhyāvahi aśībhyāmahi
Secondaśībhyathāḥ aśībhyethām aśībhyadhvam
Thirdaśībhyata aśībhyetām aśībhyanta


Optative

ActiveSingularDualPlural
Firstśībheyam śībheva śībhema
Secondśībheḥ śībhetam śībheta
Thirdśībhet śībhetām śībheyuḥ


MiddleSingularDualPlural
Firstśībheya śībhevahi śībhemahi
Secondśībhethāḥ śībheyāthām śībhedhvam
Thirdśībheta śībheyātām śībheran


PassiveSingularDualPlural
Firstśībhyeya śībhyevahi śībhyemahi
Secondśībhyethāḥ śībhyeyāthām śībhyedhvam
Thirdśībhyeta śībhyeyātām śībhyeran


Imperative

ActiveSingularDualPlural
Firstśībhāni śībhāva śībhāma
Secondśībha śībhatam śībhata
Thirdśībhatu śībhatām śībhantu


MiddleSingularDualPlural
Firstśībhai śībhāvahai śībhāmahai
Secondśībhasva śībhethām śībhadhvam
Thirdśībhatām śībhetām śībhantām


PassiveSingularDualPlural
Firstśībhyai śībhyāvahai śībhyāmahai
Secondśībhyasva śībhyethām śībhyadhvam
Thirdśībhyatām śībhyetām śībhyantām


Future

ActiveSingularDualPlural
Firstśībhiṣyāmi śībhiṣyāvaḥ śībhiṣyāmaḥ
Secondśībhiṣyasi śībhiṣyathaḥ śībhiṣyatha
Thirdśībhiṣyati śībhiṣyataḥ śībhiṣyanti


MiddleSingularDualPlural
Firstśībhiṣye śībhiṣyāvahe śībhiṣyāmahe
Secondśībhiṣyase śībhiṣyethe śībhiṣyadhve
Thirdśībhiṣyate śībhiṣyete śībhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśībhitāsmi śībhitāsvaḥ śībhitāsmaḥ
Secondśībhitāsi śībhitāsthaḥ śībhitāstha
Thirdśībhitā śībhitārau śībhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśībha śiśībhiva śiśībhima
Secondśiśībhitha śiśībhathuḥ śiśībha
Thirdśiśībha śiśībhatuḥ śiśībhuḥ


MiddleSingularDualPlural
Firstśiśībhe śiśībhivahe śiśībhimahe
Secondśiśībhiṣe śiśībhāthe śiśībhidhve
Thirdśiśībhe śiśībhāte śiśībhire


Benedictive

ActiveSingularDualPlural
Firstśībhyāsam śībhyāsva śībhyāsma
Secondśībhyāḥ śībhyāstam śībhyāsta
Thirdśībhyāt śībhyāstām śībhyāsuḥ

Participles

Past Passive Participle
śībdha m. n. śībdhā f.

Past Active Participle
śībdhavat m. n. śībdhavatī f.

Present Active Participle
śībhat m. n. śībhantī f.

Present Middle Participle
śībhamāna m. n. śībhamānā f.

Present Passive Participle
śībhyamāna m. n. śībhyamānā f.

Future Active Participle
śībhiṣyat m. n. śībhiṣyantī f.

Future Middle Participle
śībhiṣyamāṇa m. n. śībhiṣyamāṇā f.

Future Passive Participle
śībhitavya m. n. śībhitavyā f.

Future Passive Participle
śībhya m. n. śībhyā f.

Future Passive Participle
śībhanīya m. n. śībhanīyā f.

Perfect Active Participle
śiśībhvas m. n. śiśībhuṣī f.

Perfect Middle Participle
śiśībhāna m. n. śiśībhānā f.

Indeclinable forms

Infinitive
śībhitum

Absolutive
śībdhvā

Absolutive
-śībhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria