Declension table of ?śiśībhāna

Deva

NeuterSingularDualPlural
Nominativeśiśībhānam śiśībhāne śiśībhānāni
Vocativeśiśībhāna śiśībhāne śiśībhānāni
Accusativeśiśībhānam śiśībhāne śiśībhānāni
Instrumentalśiśībhānena śiśībhānābhyām śiśībhānaiḥ
Dativeśiśībhānāya śiśībhānābhyām śiśībhānebhyaḥ
Ablativeśiśībhānāt śiśībhānābhyām śiśībhānebhyaḥ
Genitiveśiśībhānasya śiśībhānayoḥ śiśībhānānām
Locativeśiśībhāne śiśībhānayoḥ śiśībhāneṣu

Compound śiśībhāna -

Adverb -śiśībhānam -śiśībhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria