Conjugation tables of vas_2

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvase vasvahe vasmahe
Secondvaḥse vasāthe vodhve
Thirdvaste vasāte vasate


PassiveSingularDualPlural
Firstvasye vasyāvahe vasyāmahe
Secondvasyase vasyethe vasyadhve
Thirdvasyate vasyete vasyante


Imperfect

MiddleSingularDualPlural
Firstavasi avasvahi avasmahi
Secondavasthāḥ avasāthām avodhvam
Thirdavasta avasātām avasata


PassiveSingularDualPlural
Firstavasye avasyāvahi avasyāmahi
Secondavasyathāḥ avasyethām avasyadhvam
Thirdavasyata avasyetām avasyanta


Optative

MiddleSingularDualPlural
Firstvasīya vasīvahi vasīmahi
Secondvasīthāḥ vasīyāthām vasīdhvam
Thirdvasīta vasīyātām vasīran


PassiveSingularDualPlural
Firstvasyeya vasyevahi vasyemahi
Secondvasyethāḥ vasyeyāthām vasyedhvam
Thirdvasyeta vasyeyātām vasyeran


Imperative

MiddleSingularDualPlural
Firstvasai vasāvahai vasāmahai
Secondvaḥsva vasāthām vodhvam
Thirdvastām vasātām vasatām


PassiveSingularDualPlural
Firstvasyai vasyāvahai vasyāmahai
Secondvasyasva vasyethām vasyadhvam
Thirdvasyatām vasyetām vasyantām


Future

MiddleSingularDualPlural
Firstvasiṣye vasiṣyāvahe vasiṣyāmahe
Secondvasiṣyase vasiṣyethe vasiṣyadhve
Thirdvasiṣyate vasiṣyete vasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvasitāsmi vasitāsvaḥ vasitāsmaḥ
Secondvasitāsi vasitāsthaḥ vasitāstha
Thirdvasitā vasitārau vasitāraḥ


Perfect

MiddleSingularDualPlural
Firstvese vesivahe vesimahe
Secondvesiṣe vesāthe vesidhve
Thirdvese vesāte vesire


Benedictive

ActiveSingularDualPlural
Firstvasyāsam vasyāsva vasyāsma
Secondvasyāḥ vasyāstam vasyāsta
Thirdvasyāt vasyāstām vasyāsuḥ

Participles

Past Passive Participle
vasita m. n. vasitā f.

Past Active Participle
vasitavat m. n. vasitavatī f.

Present Middle Participle
vasāna m. n. vasānā f.

Present Passive Participle
vasyamāna m. n. vasyamānā f.

Future Middle Participle
vasiṣyamāṇa m. n. vasiṣyamāṇā f.

Future Passive Participle
vasitavya m. n. vasitavyā f.

Future Passive Participle
vāsya m. n. vāsyā f.

Future Passive Participle
vasanīya m. n. vasanīyā f.

Perfect Middle Participle
vesāna m. n. vesānā f.

Indeclinable forms

Infinitive
vasitum

Absolutive
vasitvā

Absolutive
-vasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvāsayāmi vāsayāvaḥ vāsayāmaḥ
Secondvāsayasi vāsayathaḥ vāsayatha
Thirdvāsayati vāsayataḥ vāsayanti


MiddleSingularDualPlural
Firstvāsaye vāsayāvahe vāsayāmahe
Secondvāsayase vāsayethe vāsayadhve
Thirdvāsayate vāsayete vāsayante


PassiveSingularDualPlural
Firstvāsye vāsyāvahe vāsyāmahe
Secondvāsyase vāsyethe vāsyadhve
Thirdvāsyate vāsyete vāsyante


Imperfect

ActiveSingularDualPlural
Firstavāsayam avāsayāva avāsayāma
Secondavāsayaḥ avāsayatam avāsayata
Thirdavāsayat avāsayatām avāsayan


MiddleSingularDualPlural
Firstavāsaye avāsayāvahi avāsayāmahi
Secondavāsayathāḥ avāsayethām avāsayadhvam
Thirdavāsayata avāsayetām avāsayanta


PassiveSingularDualPlural
Firstavāsye avāsyāvahi avāsyāmahi
Secondavāsyathāḥ avāsyethām avāsyadhvam
Thirdavāsyata avāsyetām avāsyanta


Optative

ActiveSingularDualPlural
Firstvāsayeyam vāsayeva vāsayema
Secondvāsayeḥ vāsayetam vāsayeta
Thirdvāsayet vāsayetām vāsayeyuḥ


MiddleSingularDualPlural
Firstvāsayeya vāsayevahi vāsayemahi
Secondvāsayethāḥ vāsayeyāthām vāsayedhvam
Thirdvāsayeta vāsayeyātām vāsayeran


PassiveSingularDualPlural
Firstvāsyeya vāsyevahi vāsyemahi
Secondvāsyethāḥ vāsyeyāthām vāsyedhvam
Thirdvāsyeta vāsyeyātām vāsyeran


Imperative

ActiveSingularDualPlural
Firstvāsayāni vāsayāva vāsayāma
Secondvāsaya vāsayatam vāsayata
Thirdvāsayatu vāsayatām vāsayantu


MiddleSingularDualPlural
Firstvāsayai vāsayāvahai vāsayāmahai
Secondvāsayasva vāsayethām vāsayadhvam
Thirdvāsayatām vāsayetām vāsayantām


PassiveSingularDualPlural
Firstvāsyai vāsyāvahai vāsyāmahai
Secondvāsyasva vāsyethām vāsyadhvam
Thirdvāsyatām vāsyetām vāsyantām


Future

ActiveSingularDualPlural
Firstvāsayiṣyāmi vāsayiṣyāvaḥ vāsayiṣyāmaḥ
Secondvāsayiṣyasi vāsayiṣyathaḥ vāsayiṣyatha
Thirdvāsayiṣyati vāsayiṣyataḥ vāsayiṣyanti


MiddleSingularDualPlural
Firstvāsayiṣye vāsayiṣyāvahe vāsayiṣyāmahe
Secondvāsayiṣyase vāsayiṣyethe vāsayiṣyadhve
Thirdvāsayiṣyate vāsayiṣyete vāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāsayitāsmi vāsayitāsvaḥ vāsayitāsmaḥ
Secondvāsayitāsi vāsayitāsthaḥ vāsayitāstha
Thirdvāsayitā vāsayitārau vāsayitāraḥ

Participles

Past Passive Participle
vāsita m. n. vāsitā f.

Past Active Participle
vāsitavat m. n. vāsitavatī f.

Present Active Participle
vāsayat m. n. vāsayantī f.

Present Middle Participle
vāsayamāna m. n. vāsayamānā f.

Present Passive Participle
vāsyamāna m. n. vāsyamānā f.

Future Active Participle
vāsayiṣyat m. n. vāsayiṣyantī f.

Future Middle Participle
vāsayiṣyamāṇa m. n. vāsayiṣyamāṇā f.

Future Passive Participle
vāsya m. n. vāsyā f.

Future Passive Participle
vāsanīya m. n. vāsanīyā f.

Future Passive Participle
vāsayitavya m. n. vāsayitavyā f.

Indeclinable forms

Infinitive
vāsayitum

Absolutive
vāsayitvā

Absolutive
-vāsya

Periphrastic Perfect
vāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria