तिङन्तावली वस्२

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमवस्ते वसाते वसते
मध्यमवःसे वसाथे वोध्वे
उत्तमवसे वस्वहे वस्महे


कर्मणिएकद्विबहु
प्रथमवस्यते वस्येते वस्यन्ते
मध्यमवस्यसे वस्येथे वस्यध्वे
उत्तमवस्ये वस्यावहे वस्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअवस्त अवसाताम् अवसत
मध्यमअवस्थाः अवसाथाम् अवोध्वम्
उत्तमअवसि अवस्वहि अवस्महि


कर्मणिएकद्विबहु
प्रथमअवस्यत अवस्येताम् अवस्यन्त
मध्यमअवस्यथाः अवस्येथाम् अवस्यध्वम्
उत्तमअवस्ये अवस्यावहि अवस्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमवसीत वसीयाताम् वसीरन्
मध्यमवसीथाः वसीयाथाम् वसीध्वम्
उत्तमवसीय वसीवहि वसीमहि


कर्मणिएकद्विबहु
प्रथमवस्येत वस्येयाताम् वस्येरन्
मध्यमवस्येथाः वस्येयाथाम् वस्येध्वम्
उत्तमवस्येय वस्येवहि वस्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमवस्ताम् वसाताम् वसताम्
मध्यमवःस्व वसाथाम् वोध्वम्
उत्तमवसै वसावहै वसामहै


कर्मणिएकद्विबहु
प्रथमवस्यताम् वस्येताम् वस्यन्ताम्
मध्यमवस्यस्व वस्येथाम् वस्यध्वम्
उत्तमवस्यै वस्यावहै वस्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमवसिष्यते वसिष्येते वसिष्यन्ते
मध्यमवसिष्यसे वसिष्येथे वसिष्यध्वे
उत्तमवसिष्ये वसिष्यावहे वसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवसिता वसितारौ वसितारः
मध्यमवसितासि वसितास्थः वसितास्थ
उत्तमवसितास्मि वसितास्वः वसितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमवेसे वेसाते वेसिरे
मध्यमवेसिषे वेसाथे वेसिध्वे
उत्तमवेसे वेसिवहे वेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवस्यात् वस्यास्ताम् वस्यासुः
मध्यमवस्याः वस्यास्तम् वस्यास्त
उत्तमवस्यासम् वस्यास्व वस्यास्म

कृदन्त

क्त
वसित m. n. वसिता f.

क्तवतु
वसितवत् m. n. वसितवती f.

शानच्
वसान m. n. वसाना f.

शानच् कर्मणि
वस्यमान m. n. वस्यमाना f.

लुडादेश आत्म
वसिष्यमाण m. n. वसिष्यमाणा f.

तव्य
वसितव्य m. n. वसितव्या f.

यत्
वास्य m. n. वास्या f.

अनीयर्
वसनीय m. n. वसनीया f.

लिडादेश आत्म
वेसान m. n. वेसाना f.

अव्यय

तुमुन्
वसितुम्

क्त्वा
वसित्वा

ल्यप्
॰वस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवासयति वासयतः वासयन्ति
मध्यमवासयसि वासयथः वासयथ
उत्तमवासयामि वासयावः वासयामः


आत्मनेपदेएकद्विबहु
प्रथमवासयते वासयेते वासयन्ते
मध्यमवासयसे वासयेथे वासयध्वे
उत्तमवासये वासयावहे वासयामहे


कर्मणिएकद्विबहु
प्रथमवास्यते वास्येते वास्यन्ते
मध्यमवास्यसे वास्येथे वास्यध्वे
उत्तमवास्ये वास्यावहे वास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवासयत् अवासयताम् अवासयन्
मध्यमअवासयः अवासयतम् अवासयत
उत्तमअवासयम् अवासयाव अवासयाम


आत्मनेपदेएकद्विबहु
प्रथमअवासयत अवासयेताम् अवासयन्त
मध्यमअवासयथाः अवासयेथाम् अवासयध्वम्
उत्तमअवासये अवासयावहि अवासयामहि


कर्मणिएकद्विबहु
प्रथमअवास्यत अवास्येताम् अवास्यन्त
मध्यमअवास्यथाः अवास्येथाम् अवास्यध्वम्
उत्तमअवास्ये अवास्यावहि अवास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवासयेत् वासयेताम् वासयेयुः
मध्यमवासयेः वासयेतम् वासयेत
उत्तमवासयेयम् वासयेव वासयेम


आत्मनेपदेएकद्विबहु
प्रथमवासयेत वासयेयाताम् वासयेरन्
मध्यमवासयेथाः वासयेयाथाम् वासयेध्वम्
उत्तमवासयेय वासयेवहि वासयेमहि


कर्मणिएकद्विबहु
प्रथमवास्येत वास्येयाताम् वास्येरन्
मध्यमवास्येथाः वास्येयाथाम् वास्येध्वम्
उत्तमवास्येय वास्येवहि वास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवासयतु वासयताम् वासयन्तु
मध्यमवासय वासयतम् वासयत
उत्तमवासयानि वासयाव वासयाम


आत्मनेपदेएकद्विबहु
प्रथमवासयताम् वासयेताम् वासयन्ताम्
मध्यमवासयस्व वासयेथाम् वासयध्वम्
उत्तमवासयै वासयावहै वासयामहै


कर्मणिएकद्विबहु
प्रथमवास्यताम् वास्येताम् वास्यन्ताम्
मध्यमवास्यस्व वास्येथाम् वास्यध्वम्
उत्तमवास्यै वास्यावहै वास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवासयिष्यति वासयिष्यतः वासयिष्यन्ति
मध्यमवासयिष्यसि वासयिष्यथः वासयिष्यथ
उत्तमवासयिष्यामि वासयिष्यावः वासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवासयिष्यते वासयिष्येते वासयिष्यन्ते
मध्यमवासयिष्यसे वासयिष्येथे वासयिष्यध्वे
उत्तमवासयिष्ये वासयिष्यावहे वासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवासयिता वासयितारौ वासयितारः
मध्यमवासयितासि वासयितास्थः वासयितास्थ
उत्तमवासयितास्मि वासयितास्वः वासयितास्मः

कृदन्त

क्त
वासित m. n. वासिता f.

क्तवतु
वासितवत् m. n. वासितवती f.

शतृ
वासयत् m. n. वासयन्ती f.

शानच्
वासयमान m. n. वासयमाना f.

शानच् कर्मणि
वास्यमान m. n. वास्यमाना f.

लुडादेश पर
वासयिष्यत् m. n. वासयिष्यन्ती f.

लुडादेश आत्म
वासयिष्यमाण m. n. वासयिष्यमाणा f.

यत्
वास्य m. n. वास्या f.

अनीयर्
वासनीय m. n. वासनीया f.

तव्य
वासयितव्य m. n. वासयितव्या f.

अव्यय

तुमुन्
वासयितुम्

क्त्वा
वासयित्वा

ल्यप्
॰वास्य

लिट्
वासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria