Conjugation tables of vap_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvapāmi vapāvaḥ vapāmaḥ
Secondvapasi vapathaḥ vapatha
Thirdvapati vapataḥ vapanti


MiddleSingularDualPlural
Firstvape vapāvahe vapāmahe
Secondvapase vapethe vapadhve
Thirdvapate vapete vapante


PassiveSingularDualPlural
Firstupye upyāvahe upyāmahe
Secondupyase upyethe upyadhve
Thirdupyate upyete upyante


Imperfect

ActiveSingularDualPlural
Firstavapam avapāva avapāma
Secondavapaḥ avapatam avapata
Thirdavapat avapatām avapan


MiddleSingularDualPlural
Firstavape avapāvahi avapāmahi
Secondavapathāḥ avapethām avapadhvam
Thirdavapata avapetām avapanta


PassiveSingularDualPlural
Firstaupye aupyāvahi aupyāmahi
Secondaupyathāḥ aupyethām aupyadhvam
Thirdaupyata aupyetām aupyanta


Optative

ActiveSingularDualPlural
Firstvapeyam vapeva vapema
Secondvapeḥ vapetam vapeta
Thirdvapet vapetām vapeyuḥ


MiddleSingularDualPlural
Firstvapeya vapevahi vapemahi
Secondvapethāḥ vapeyāthām vapedhvam
Thirdvapeta vapeyātām vaperan


PassiveSingularDualPlural
Firstupyeya upyevahi upyemahi
Secondupyethāḥ upyeyāthām upyedhvam
Thirdupyeta upyeyātām upyeran


Imperative

ActiveSingularDualPlural
Firstvapāni vapāva vapāma
Secondvapa vapatam vapata
Thirdvapatu vapatām vapantu


MiddleSingularDualPlural
Firstvapai vapāvahai vapāmahai
Secondvapasva vapethām vapadhvam
Thirdvapatām vapetām vapantām


PassiveSingularDualPlural
Firstupyai upyāvahai upyāmahai
Secondupyasva upyethām upyadhvam
Thirdupyatām upyetām upyantām


Future

ActiveSingularDualPlural
Firstvapsyāmi vapsyāvaḥ vapsyāmaḥ
Secondvapsyasi vapsyathaḥ vapsyatha
Thirdvapsyati vapsyataḥ vapsyanti


MiddleSingularDualPlural
Firstvapsye vapsyāvahe vapsyāmahe
Secondvapsyase vapsyethe vapsyadhve
Thirdvapsyate vapsyete vapsyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaptāsmi vaptāsvaḥ vaptāsmaḥ
Secondvaptāsi vaptāsthaḥ vaptāstha
Thirdvaptā vaptārau vaptāraḥ


Perfect

ActiveSingularDualPlural
Firstuvāpa uvapa ūpiva ūpima
Seconduvaptha uvapitha ūpathuḥ ūpa
Thirduvāpa ūpatuḥ ūpuḥ


MiddleSingularDualPlural
Firstūpe ūpivahe ūpimahe
Secondūpiṣe ūpāthe ūpidhve
Thirdūpe ūpāte ūpire


Benedictive

ActiveSingularDualPlural
Firstupyāsam upyāsva upyāsma
Secondupyāḥ upyāstam upyāsta
Thirdupyāt upyāstām upyāsuḥ

Participles

Past Passive Participle
upta m. n. uptā f.

Past Active Participle
uptavat m. n. uptavatī f.

Present Active Participle
vapat m. n. vapantī f.

Present Middle Participle
vapamāna m. n. vapamānā f.

Present Passive Participle
upyamāna m. n. upyamānā f.

Future Active Participle
vapsyat m. n. vapsyantī f.

Future Middle Participle
vapsyamāna m. n. vapsyamānā f.

Future Passive Participle
vaptavya m. n. vaptavyā f.

Future Passive Participle
vapya m. n. vapyā f.

Future Passive Participle
vapanīya m. n. vapanīyā f.

Perfect Active Participle
ūpivas m. n. ūpuṣī f.

Perfect Middle Participle
ūpāna m. n. ūpānā f.

Indeclinable forms

Infinitive
vaptum

Absolutive
uptvā

Absolutive
-upya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria