तिङन्तावली वप्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवपति वपतः वपन्ति
मध्यमवपसि वपथः वपथ
उत्तमवपामि वपावः वपामः


आत्मनेपदेएकद्विबहु
प्रथमवपते वपेते वपन्ते
मध्यमवपसे वपेथे वपध्वे
उत्तमवपे वपावहे वपामहे


कर्मणिएकद्विबहु
प्रथमउप्यते उप्येते उप्यन्ते
मध्यमउप्यसे उप्येथे उप्यध्वे
उत्तमउप्ये उप्यावहे उप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवपत् अवपताम् अवपन्
मध्यमअवपः अवपतम् अवपत
उत्तमअवपम् अवपाव अवपाम


आत्मनेपदेएकद्विबहु
प्रथमअवपत अवपेताम् अवपन्त
मध्यमअवपथाः अवपेथाम् अवपध्वम्
उत्तमअवपे अवपावहि अवपामहि


कर्मणिएकद्विबहु
प्रथमऔप्यत औप्येताम् औप्यन्त
मध्यमऔप्यथाः औप्येथाम् औप्यध्वम्
उत्तमऔप्ये औप्यावहि औप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवपेत् वपेताम् वपेयुः
मध्यमवपेः वपेतम् वपेत
उत्तमवपेयम् वपेव वपेम


आत्मनेपदेएकद्विबहु
प्रथमवपेत वपेयाताम् वपेरन्
मध्यमवपेथाः वपेयाथाम् वपेध्वम्
उत्तमवपेय वपेवहि वपेमहि


कर्मणिएकद्विबहु
प्रथमउप्येत उप्येयाताम् उप्येरन्
मध्यमउप्येथाः उप्येयाथाम् उप्येध्वम्
उत्तमउप्येय उप्येवहि उप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवपतु वपताम् वपन्तु
मध्यमवप वपतम् वपत
उत्तमवपानि वपाव वपाम


आत्मनेपदेएकद्विबहु
प्रथमवपताम् वपेताम् वपन्ताम्
मध्यमवपस्व वपेथाम् वपध्वम्
उत्तमवपै वपावहै वपामहै


कर्मणिएकद्विबहु
प्रथमउप्यताम् उप्येताम् उप्यन्ताम्
मध्यमउप्यस्व उप्येथाम् उप्यध्वम्
उत्तमउप्यै उप्यावहै उप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवप्स्यति वप्स्यतः वप्स्यन्ति
मध्यमवप्स्यसि वप्स्यथः वप्स्यथ
उत्तमवप्स्यामि वप्स्यावः वप्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमवप्स्यते वप्स्येते वप्स्यन्ते
मध्यमवप्स्यसे वप्स्येथे वप्स्यध्वे
उत्तमवप्स्ये वप्स्यावहे वप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवप्ता वप्तारौ वप्तारः
मध्यमवप्तासि वप्तास्थः वप्तास्थ
उत्तमवप्तास्मि वप्तास्वः वप्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवाप ऊपतुः ऊपुः
मध्यमउवप्थ उवपिथ ऊपथुः ऊप
उत्तमउवाप उवप ऊपिव ऊपिम


आत्मनेपदेएकद्विबहु
प्रथमऊपे ऊपाते ऊपिरे
मध्यमऊपिषे ऊपाथे ऊपिध्वे
उत्तमऊपे ऊपिवहे ऊपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउप्यात् उप्यास्ताम् उप्यासुः
मध्यमउप्याः उप्यास्तम् उप्यास्त
उत्तमउप्यासम् उप्यास्व उप्यास्म

कृदन्त

क्त
उप्त m. n. उप्ता f.

क्तवतु
उप्तवत् m. n. उप्तवती f.

शतृ
वपत् m. n. वपन्ती f.

शानच्
वपमान m. n. वपमाना f.

शानच् कर्मणि
उप्यमान m. n. उप्यमाना f.

लुडादेश पर
वप्स्यत् m. n. वप्स्यन्ती f.

लुडादेश आत्म
वप्स्यमान m. n. वप्स्यमाना f.

तव्य
वप्तव्य m. n. वप्तव्या f.

यत्
वप्य m. n. वप्या f.

अनीयर्
वपनीय m. n. वपनीया f.

लिडादेश पर
ऊपिवस् m. n. ऊपुषी f.

लिडादेश आत्म
ऊपान m. n. ऊपाना f.

अव्यय

तुमुन्
वप्तुम्

क्त्वा
उप्त्वा

ल्यप्
॰उप्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria