Conjugation tables of vam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvamāmi vamāvaḥ vamāmaḥ
Secondvamasi vamathaḥ vamatha
Thirdvamati vamataḥ vamanti


PassiveSingularDualPlural
Firstvamye vamyāvahe vamyāmahe
Secondvamyase vamyethe vamyadhve
Thirdvamyate vamyete vamyante


Imperfect

ActiveSingularDualPlural
Firstavamam avamāva avamāma
Secondavamaḥ avamatam avamata
Thirdavamat avamatām avaman


PassiveSingularDualPlural
Firstavamye avamyāvahi avamyāmahi
Secondavamyathāḥ avamyethām avamyadhvam
Thirdavamyata avamyetām avamyanta


Optative

ActiveSingularDualPlural
Firstvameyam vameva vamema
Secondvameḥ vametam vameta
Thirdvamet vametām vameyuḥ


PassiveSingularDualPlural
Firstvamyeya vamyevahi vamyemahi
Secondvamyethāḥ vamyeyāthām vamyedhvam
Thirdvamyeta vamyeyātām vamyeran


Imperative

ActiveSingularDualPlural
Firstvamāni vamāva vamāma
Secondvama vamatam vamata
Thirdvamatu vamatām vamantu


PassiveSingularDualPlural
Firstvamyai vamyāvahai vamyāmahai
Secondvamyasva vamyethām vamyadhvam
Thirdvamyatām vamyetām vamyantām


Future

ActiveSingularDualPlural
Firstvamiṣyāmi vamiṣyāvaḥ vamiṣyāmaḥ
Secondvamiṣyasi vamiṣyathaḥ vamiṣyatha
Thirdvamiṣyati vamiṣyataḥ vamiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvamitāsmi vamitāsvaḥ vamitāsmaḥ
Secondvamitāsi vamitāsthaḥ vamitāstha
Thirdvamitā vamitārau vamitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāma vavama vemiva vemima
Secondvemitha vavantha vemathuḥ vema
Thirdvavāma vematuḥ vemuḥ


Benedictive

ActiveSingularDualPlural
Firstvamyāsam vamyāsva vamyāsma
Secondvamyāḥ vamyāstam vamyāsta
Thirdvamyāt vamyāstām vamyāsuḥ

Participles

Past Passive Participle
vānta m. n. vāntā f.

Past Active Participle
vāntavat m. n. vāntavatī f.

Present Active Participle
vamat m. n. vamantī f.

Present Passive Participle
vamyamāna m. n. vamyamānā f.

Future Active Participle
vamiṣyat m. n. vamiṣyantī f.

Future Passive Participle
vamitavya m. n. vamitavyā f.

Future Passive Participle
vamya m. n. vamyā f.

Future Passive Participle
vamanīya m. n. vamanīyā f.

Perfect Active Participle
vemivas m. n. vemuṣī f.

Indeclinable forms

Infinitive
vamitum

Absolutive
vāntvā

Absolutive
-vamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria