Declension table of ?vamiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vamiṣyan | vamiṣyantau | vamiṣyantaḥ |
Vocative | vamiṣyan | vamiṣyantau | vamiṣyantaḥ |
Accusative | vamiṣyantam | vamiṣyantau | vamiṣyataḥ |
Instrumental | vamiṣyatā | vamiṣyadbhyām | vamiṣyadbhiḥ |
Dative | vamiṣyate | vamiṣyadbhyām | vamiṣyadbhyaḥ |
Ablative | vamiṣyataḥ | vamiṣyadbhyām | vamiṣyadbhyaḥ |
Genitive | vamiṣyataḥ | vamiṣyatoḥ | vamiṣyatām |
Locative | vamiṣyati | vamiṣyatoḥ | vamiṣyatsu |